Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Acharya Shri Kailashsa
www.kobatirth.org
l
Shri Mah
yanmandir
Aradhana Kendra
देवपूजा.
आचाररत्वं Hधनस्यभक्षणेतेषांपादोनलक्षमीरितम् । निर्माल्येभक्षितेपादलक्षतःशुद्धिरीरिता । दानंचभक्षणसमंतदर्धतदुपेक्षणे। अकामाद्भक्षणेयद्वानिर्माल्यस्यज SI
पत्सुधीः । ब्रह्मपंचकसाहस्रमर्धेनसहितंततः । कामतोभक्षणेदीक्षाप्रायश्चित्तंनचान्यतः । निर्माल्यलंघनेघोरंजपेदयुतंततः । स्पर्शश्वविक्रयस ॥८७॥
HP मोविक्रयोभक्षणेनच । स्मृत्यर्थसारे-शैवसौरनिर्माल्यभक्षणेचांद्रम् । अभ्यासेद्विगुणम् । मत्याभ्यासेपतनम् । अन्यनिर्माल्येप्यनापद्येव | मिति । अत्र-ब्रह्महापिशुचिर्भूत्वानिर्माल्यंयस्तुधारयेत् । तस्यपापंमहच्छीघ्रनाशयिष्येमहाव्रतेतिस्कांदादशुचिनानधार्य किंतुस्नात्वेति स्मार्ताः अनुपनीतेननधार्यमितिश्रीदत्तः । शिवदीक्षाहीनैर्नधार्यमितिशैवाः।माघमाहात्म्येपाझे-द्रव्यमन्नंफलंतोयंशिवखनस्पृशेत्क चित् । निर्माल्यलंघयेन्नैवकूपेसर्वतुतत्क्षिपेत् । हरनाथीयेस्मृत्यर्थसारे ब्रह्मांगलग्नविप्रेन्योविष्णवेचप्रदीयते । रुद्रांगलग्नमग्नौचदहेत्सर्व | तुतत्क्षणात् । विप्रेभ्यस्त्वथतद्देयंब्रह्मणेयन्निवेदितम् । वैष्णवंसात्वतेभ्यश्चभस्मांगेभ्यश्वशांभवम् । सौरमृगेभ्यःशाक्येभ्यस्तापिनेयन्निवेदितम् ।। वाडवेभ्यस्तुतद्देयंगणेशायनिवेदितम् । भूतप्रेतपिशाचेभ्योयत्तद्दीनेषुनिक्षिपेत् । मृगःशाकद्वीपीयोब्राह्मणइतिपंचायतनसारः । विष्णुःदेव्यैनिवेदितंकुमार्यै । विष्णवेनिवेदितंसात्वताय ब्राह्मणायवेति । सात्वतो देवलकः । पुराणे-नैवेद्यप्रतिपत्त्यर्थसात्वतश्चेन्नलभ्यते । ग्रासमात्रसमुद्धृत्यजलेग्नौवाक्षिपेदिति । यद्वासात्वतप्रतिपत्तिः साधारणप्रतिमादत्तपरा, सात्वतपूज्यदेवतादत्तपरावा । यद्योनिरत्तिनैवेद्यंदा तुश्चानवधानतः । दातातद्योनिमाप्नोतितस्माइयंतदुत्तमेइतिविष्णुरहस्योक्तेः उत्तमपदंहीनान्यपरम् । तेनोत्तमजातिनिवेदितंनीचजातिभ्यो नदद्यादित्यर्थइतिपंचायतनसारः । वस्तुतस्तुसात्वतपदंभक्तपरम् । निवेदितंतद्भक्तायदद्याझुंजीतवास्खयमितिमहापुराणात् । सर्वमेत साधारणस्थावरप्रतिमादत्तपरं रागप्राप्तपरंवेति गोविंदराजः । अतएवजाबालोपनिषदि-रुद्रभुक्तंभुजीयादित्युपक्रम्य तस्माद्राह्मणाः १ तापिने बुद्धाय । २ वाडवेभ्यः अनुपनीतब्राह्मणेभ्यः ।
200000000000000002040299937
For Private And Personal

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241