Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रौप्यपात्रेणविज्ञेयलक्षांशोनात्रसंशयः। 'सुवर्णपात्रविन्यस्तम(कोटिगुणंभवेत् । एवंलानेषुनैवेद्येबलिपूजादिषुक्रमातू । मृन्मयमत्रहस्तकृतंग्राह्यम् ।। चक्रकृतस्यासुरत्वेननिषेधात् । तथाभविष्य-कालेयकंतुरुष्कंचरक्तचंदनमेवच । यान्यात्मनःसदेष्टानियान्यशस्तान्यपाकुरु । कालेय कृष्णागरुं । कालियाकाष्ठमित्यन्ये । तुरुष्कंसिडकम् ॥ ___ अथपुष्पाणितत्रैव-पुष्पैररण्यसंभूतैःपत्रैर्वागिरिसंभवः। आत्मारामोद्भवैर्वापिभक्त्यासंपूजयेद्रविम् । पुष्पमालायाम्-जातिकुंदश मींकुशेशयकुशाशोकंबकंकिंशुकंपुन्नागंकरवीरचंपकजपानेपालिकाकुब्जकम् । वासंतीशतपत्रिकाविचकिलंमंदारमाह्वयंपीताम्रातकनागकेसरमि दंपुष्पंरवेःशस्यते । लोभ्रंकैरवमुत्पलंचसकलंसिंहास्यकंपाटलायूथीकुंकुमकर्णिकारतिलकाबाणंकदंबंजपा । काशंकेशरकेतकीमरुबकंद्रोणंत्रिसंध्याह्न | यंपुष्पंशस्तमिदंचपूजनविधौसर्वसहस्रार्चिषः। तमालतुलसीबिल्वशमी,गारजोद्भवम् । केतकीदूर्वयोर्धाच्या पत्रंदिनकरप्रियम् । पुष्पंशस्तंगराज शाल्मलीकांचनालजम् । निषिद्धविहितंसूर्येतगरकंटकारिका । गुंजापराजितोन्मत्तवराहंक्रांतयासह । भविष्ये-करवीरनृपैकस्मिन्नकार्यविनिवे दिते।दशदत्वासुवर्णस्यनिष्कानालमतेफलम्। ग्रथितेनृपशार्दूलतदेतद्विगुणंभवेत् । भक्त्यापूजयतेयोर्कमर्कपुष्पैःसितासितैः। तेजसासोर्कसंकाशोह्य कैलोकेमहीयते। जपापुष्पसहस्त्रेभ्यःकरवीरंविशिष्यते। करवीरसहस्रेभ्योबिल्वपत्रंविशिष्यते । बिल्वपत्रसहस्रेभ्यःपद्ममेकंविशिष्यते । वीरपद्मसह नेभ्योबकपुष्पं विशिष्यते । बकपुष्पसहस्रेभ्यःकुशपुष्पंविशिष्यते । कुशपुष्पसहस्रेभ्यःशमीपुष्पं विशिष्यते । सर्वासांपुष्पजातीनांप्रवरंनीलमुत्पलम् । नीलोत्पलसहस्रेणनीलोत्पलशतेनच । रक्तैश्चकरवीरैस्तुयश्चपूजयतेरविम् । वसेदर्कपुरेश्रीमान्सूर्यतुल्यपराक्रमः । शमीपुष्पंबृहत्याश्चकुसुमंतुल्यमु च्यते। करवीरसमाज्ञेयाजातीबकुलपाटलाः। श्वेतमंदारकुसुमंसितपमंचतत्समम् । नागचंपकपुन्नागमुकुराश्चसमाःस्मृताः। प्रहरंतिष्ठतेजातीकरवीरम हर्निशम् । प्रत्येकमुक्तपुष्पेणदशसौवर्णिकंफलम् ।स्रजोभिर्मुनिशार्दूलतदेवद्विगुणंभवेत् ।मुकुराणिकदंबानिरात्रौदेयानिभानवोदिवाशेषाणिपुष्पाणि
For Private And Personal

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241