Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahayain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsager@yanmandir
आचाररत्नं
॥ ८५ ॥
शिवपूजायांविशेषो भविष्ये - आपः क्षीरंकुशाग्राणिदध्यक्षतसितामधु । सिताश्वसर्षपाश्चैव अर्धोष्टांगः प्रकीर्तितः । तत्रैवचंदनेप्यगरौज्ञेयंपुण्यमष्टगुणंनृप । कृष्णागरौविशेषेणद्विगुणं फलमादिशेत् । तस्माच्छतगुणंपुण्यंकुंकुमस्यविधीयते । चंदनागरुकर्पूरैः सूक्ष्म | पिष्ठैः सकुंकुमैः । शिवस्याचसमालभ्य वसेत्कल्पायुतंदिवि । अर्चेतिलिंगोपलक्षणम् | शिवार्चनचंद्रिकायां भविष्ये केदारखंडेकरवीराद्दशगुणमर्कपुष्पंविशिष्यते । अर्कपुष्पाद्दशगुणंधत्तरं हि विशिष्यते । चंपकंनागपुष्पंचकारंचविशिष्यते । नीलोत्पलंचकारात्सहस्रेणवि शिष्यते । बकपत्रसहस्रेभ्यए कंधत्तूरकंवरम् । धतूरकसहस्रेभ्योबृहतीपुष्पमुत्तमम् । बृहतीपुष्पसाहस्रा द्रोणपुष्पविशिष्यते । द्रोणपुष्पसहस्रे |भ्योह्यपामार्गैविशिष्यते । अपामार्गसहस्त्रेभ्यः कुशपुष्पंविशिष्यते । कुशपुष्पसहस्रेभ्यः शमीपुष्पंविशिष्यते । शमीपुष्पसहस्रेभ्यः श्रीमन्नीलोत्प | लंवरम् । शमीपुष्पबृहत्योश्चकुसुमंतुल्यमुच्यते । अपामार्गः अपामार्गपुष्पं । करवीरसमाज्ञेयाजातीबकुलपाटलाः । श्वेतमंदारकुसुमंसितपद्मंचत त्समम् । नागचंपकपुंनागाधत्तूर कुसमाः स्मृताः । तत्समं करवीरसमम् । नागो नागकेसरः । तथा — केतकीचातिमुक्तंचकुंदोयूथीमदंतिका । शिरीषसर्जबंधूक कुसुमानिविवर्जयेत् । कुंदंवार्षिकशिवपूजायांमाधेविहितम् । अन्यथानिषिद्धम् । तथा — केदकानि कदंबानिरात्रौदेयानिशंकरे । | दिवाशेषाणिपुष्पाणिदिवारात्रौचमल्लिका । प्रत्येकमुक्तपुष्पेषुदशसौवर्णिकंफलम् । मंत्रान्वितेषुतेष्वेवद्विगुणंफलंमिष्यते । बिल्वपत्रैरखंडैस्तुशंकरंपू | जयेत्कचित् । सर्वपापविनिर्मुक्तः शिवलोके महीयते । तुलसीबिल्वनिर्गुडीजंबूराव्रणकंतथा । पंचविल्वमितिप्रोक्तमर्चयेदिंदुशेखरम् । बृहतीकुं | कुमैर्भक्त्यायोलिंगंसकृदर्चयेत् । गवामयुतदानस्यफलंप्राप्यशिवंत्रजेत् । तथा — अशोक श्वेतमंदारकर्णिकारबकानिच । करवीरार्कमंदारशमी तगर केशरम् । पुष्पैरेतैर्यथालाभंयोनरः पूजयेच्छिवम् । सयत्फलमवाप्नोतितदेकाग्रमनाः शृणु । सूर्यकोटिप्रतीकाशैर्विमानैः सर्वकामिकैः । ४ ॥ ८५ ॥
१ कदकानि केतकानि ।
For Private And Personal
देवपूजा.

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241