Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 166
________________ Shri Mahasain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir आचाररत्नं देवपूजा. ॥८४॥ मम् । लिंगदैर्घ्यसमंकुर्यात्प्रणालंपीठबाह्यतः । विस्तारंतत्सममूलेतदनेचतदर्धतः । जलमार्गःप्रकर्तव्यस्तस्यमध्येत्रिभागतः । कुर्यात्पीठाधूदीवान Sणालंचशिवोदितम् । सर्वेषारत्नलिंगानांसपीठानांविशेषतः । लौहादीनांचलिंगानामेवंलक्षणमाचरेत् । गौतमीतंत्रेतु- लिंगमस्तकविस्तारो लिंगोच्छ्रायसमोभवेत् । परिधिस्तत्रिगुणितस्तद्वत्पीठव्यवस्थितम् । प्रणालिकातथैवस्यात्पंचसूत्रविनिर्णयः । लिंगमस्तकविस्तारदैर्घ्यलिंगोचतेसमे। तद्विगुणवेष्टन्नाहंलिंगस्थौल्यम् । तत्समंवृत्तचतुसंवापीठमधश्चोर्चाचेतितत्वम् । पीठोच्चतालिंगोच्चताद्विगुणा । नंदिपुराणे-त्रिकोणफलकाका रंशूलाग्रंजर्जरंनतम् । कपिलंचापियलिंगंतद्गृहस्थोनपूजयेत् । तथादीक्षितानांद्विजान्येषांस्त्रीणामपितथैवच । लिंगेस्वगुरुणादत्तेपूजानान्यत्रचो दिता । सूतसंहितायांशिवपूजाविधिप्रक्रम्य-समासीनःसदामौनीनिश्चलोद खःशुचिः । सोमशंभुः देवस्यदक्षिणेभागेसन्निविष्टः सुखासने । ज्ञानरत्नावल्याम्-नपाच्यामग्रतःशंभो!त्तरेयोषिदाश्रये । नप्रतीच्यांयतःपृष्ठंतस्माद्दधेसमाश्रयेत् । दक्षंदक्षिणभागं । ति थितत्वेनंदिपुराणे-चरलिंगेर्चयेद्देवंपूर्वाभिवदनंबुधः । स्थिरलिंगेयथाकामसुखमादौतथार्चयेत् । चंद्रिकायांहारीतः-आराधयेन्म हादेवंभावपूतोमहेश्वरम् । मंत्रेणरुद्रगायत्र्याप्रणवेनाथवापुनः । ऐशानेनाथवारौद्रेत्र्यंबकेणसमाहितः। तथोत्तमःशिवायेतिमंत्रेणानेनवायजेत् । बौधायनः अथातोमहादेवस्याहरहःपरिचर्याविधिव्याख्यास्यामः । खात्वाशुचौदेशेगोमयेनोपलिप्यप्रतिकृतिकृत्वाक्षतपुष्पैर्यथालाभम चयेत्सहपुष्पोदकेनमहादेवमावाहयेदोंभूमहादेवमावाहयामिॐभुवोमहादेवमावाहयामिॐखमहादेवमावाहयामिॐ भूर्भुवःस्वमहादेवमावाह यामीत्यावाद्यायातुभगवान्महादेवइत्यथस्वागतेनाभिनंदयतिस्वागतंसुखागतंभगवतमहादेवायैतदासनमुपकृप्तमत्रास्तांभगवान्महादेवइत्यत्रकूर्च ददाति भगवतेयंकू!दर्भमयस्त्रिवृद्धरितःसुपर्णस्तंजुषस्खेत्यत्रस्थानासनानिकल्पयत्यग्रेब्रह्मणेकल्पयामिविष्णवे दक्षिणतःस्कंदाय विनायकाय पश्चिमत शूलायमहाकालाय उत्तरतःउमायै नंदिकेश्वरायकल्पयामीतिकल्पयित्वा सावित्र्या योरुद्रोअग्नावितिचपात्रमभिमंत्र्य प्रक्षाल्यत्रिप QI||८४॥ For Private And Personal

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241