Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
JOI
देवपूजा.
आचाररत्नं णिना । चतुर्दशमुखंचैवशिखायांधारयेद्बुधः । निश्छिद्राश्चसुपक्काश्चरुद्राक्षाधारणेस्मृताः । नववक्रादिभेदाशिवरहस्यपुरुषार्थप्रबो
धेच-बभूवुस्तेचरुद्राक्षाअष्टत्रिंशप्रभेदतः । सूर्यनेत्रसमुद्भूताःकपिलाद्वादशस्मृताः । सोमनेत्रोत्थिताःश्वेतास्तेषोडशविधाःक्रमात् । वह्निनेत्रो ॥८३॥॥
द्भवाःकृष्णादशभेदाभवंतिहि । श्वेतवर्णतुरुद्राक्षंजातितोब्राह्ममुच्यते । क्षारक्तंतथामिश्रृंवैश्यंकृष्णतुशुद्रकम् । एकवक्रःशिवःसाक्षा ब्रह्महत्यांव्यपोहति । द्विवक्रेहरगौरीस्सागोवर्धनाशयेद्भुवम् । त्रिवस्त्वनलःसाक्षात्स्त्रीहत्यांदहतिक्षणात् । चतुर्वक्रःवयंब्रह्मानरहत्यांव्य पोहति । पंचवस्तुकालामिःसर्वपापप्रणाशकृत् । षड्नकःकार्तिकेयस्तुभ्रूणहत्यादिनाशयेत् । सप्तवक्रस्त्वनंतःस्यात्स्वर्णस्तेयादिपापहृत् । विनायकोष्टवक्रस्तुसर्वाव्रतविनाशकृत् । भैरवोनववक्रस्तुशिवसायुज्यकारकः । दशवक्रास्मृतोविष्णुभूतप्रेतभयापहः । एकादशमुखोरुद्रो नानायज्ञफलप्रदः । द्वादशास्यस्तथादित्यःसर्वरोगनिबर्हणः । त्रयोदशमुखःकामःसर्वकामफलप्रदः । चतुर्दशास्यःश्रीकंठोवंशोद्धारकरःपरः ।। पंचायतनसारेतिथितत्वेच-विनामंत्रंतुयोधत्तेरुद्राक्षान्भुविमानवः । सयातिनरकान्धोरान्यावदिंद्राश्चतुर्दश । आचारदर्पणेबो पदेवः-रुद्राक्षान्कंठदेशेदशनपरिमितान्मस्तकेविंशतीद्वेषट्पट्कर्णप्रदेशेकरयुगलकृतद्वादशद्वादशैव । बाह्वोरिंदोःकलाभिर्नयनयुगकृतेएकमेकं शिखायांवक्षस्यष्टाविकंयाकलयतिशतकंसस्वयंनीलकंठः । पुरुषार्थप्रबोधे-प्रक्षाल्यगंधतोयेनपंचगव्येनचोपरि । शिवांभसाथप्रक्षाल्यश्रीरुद्रे शाणाभिषेचयेत् । श्रीरुद्राणांप्रतिष्ठेयमेवंवैदिकसंमता । तांत्रिकेणप्रतिष्ठासाग्राह्यानोवैदिकेनतु । अथवावैदिकमतेप्रतिष्ठानैवविद्यते । शिवर
हस्ये—पंचामृतपंचगव्यखानकालेप्रयोजयेत् । रुद्राक्षस्यप्रतिष्ठायांमंत्रपंचाक्षरंतथा । पंचायतनसारेपा - शालग्रामशिलालिंगेयः IS करोतिममार्चनम् । तेनार्चितःकार्तिकेयोयुगानामेकसप्ततिम् । शूलपाणौलैंगे-वरंप्राणपरित्यागःशिरसोवापिकर्तनम् । नचैवापूज्य जी
तशिवलिंगेमहेश्वरम् । सूतकेसृतकेचैवनत्याज्यंशिवपूजनम् । भारतमृर्तावपिशिवपूजोक्ताताभ्यांलिंगेर्चितोदेवस्त्वर्चायांचयुगे
977920cिeleeo
200000
॥८॥
For Private And Personal

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241