Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mahavaradhana Kendra
आचाररत्नं ॥ ७७ ॥
www.kobatirth.org
Acharya Shri Kailashsag yanmandir
| गारुडे – तुलसीदलसंमिश्रंहरेर्यच्छतियः सदा । नैवेद्यमित्यादिस्मृतिरत्नावल्याम् । नैवेद्यस्यत्वभावेतुफलान्यपिनिवेदयेत् । फलाना मप्यलाभेतुतृणगुल्मौषधीरपि । औषधीनामला भेतुतोयान्यपिनिवेदयेत् । तदलाभेतुसर्वत्रमान संप्रवरंस्मृतम् । नैवेद्यांशदानमुक्तं पारिजाते संग्रहे — विष्वक्सेनायदातव्यंनैवेद्यस्यशतांशकम् । पादोदकंप्रसादंचलिंगेचंडेश्वरायतु । तद्विधिः पंचरात्रे - ततोजव |निकांविद्वानपसार्ययथाविधि । मुख्यादीशानतः पात्रान्नैवेद्यांशंसमुद्धरेत् । टोडरानंदेविष्णुधर्मे – फलानिदत्वादेवेभ्यः सफलांविंदतेश्रि यम् । अथफलं भविष्ये - फलंचक्कथितंविद्धंकृमिभिस्तद्विवर्जयेत् । यत्नपक्कमपिग्राह्यं कदलीफलमुत्तमम् । अथतांबूलस्कांदेतांबूलानांकिसलयंदत्वास्वर्गमवाप्नुयात् । इति ॥
अथप्रणामः । टोडरानंदेचंद्रिकायांचवाराह भविष्ययोः - प्रणम्यदंडवद्भूमौनमस्करेणयोर्चयेत् । सयांगतिमवाप्नोतिनतांऋतु | शतैरपि । हलायुधे—–नदेवंपृष्ठतः कृत्वाप्रणामंक्कचिदाचरेत् । वरमुत्थाय कर्तव्यंनवृथाभ्रमणंचरेत् । तत्रैव - एकहस्तप्रणामश्चएकाचैवप्रद | क्षिणा | अकालेदर्शनंचैवपुण्यं हंतिपुराकृतम् । एकेति चंडान्यपरम् । तस्याएकप्रदक्षिणायावक्ष्यमाणत्वात् । गोविंदराजीये भविष्येअग्रेपृष्ठेवामभागेसमीपेगर्भमंदिरे । जपहोमनमस्कारान्नकुर्याद्देवतालये । वाराहे – वस्त्रप्रावृतदेहस्तुयोनरःप्रणमेतमाम् । सदासजायते मूर्खः सप्तजन्मसुभामिनि । इदंपरिधानीयान्यपरम् । चंद्रिकायांनारसिंहे - नमस्कारेण चैकेन अष्टांगेनहरिंस्मरेत् । पद्भ्यां कराभ्यांशिरसा | पंचांगाप्रणतिःस्मृता । दोर्भ्यां पद्भ्यांच जानुभ्यामुरसाशिरसातथा । मनसावचसाभक्त्याप्रणामोष्टांगईरितः । चंद्रिकायांतु — उरसाशिरसा | दृष्ट्यामनसापिधियापिच । पद्भ्यांकराभ्यांवाचाचप्रणामोष्टांगउच्यतेइत्युक्तम् । संग्रहे - शिरोहस्तौच जानू चचिबुकं बाहुकद्वयम् । पंचांग स्तुनमस्कारोविद्वद्भिः समुदाहृतः । पाद्मे भूमिमापीड्य जानुभ्यांशिरआसेव्यवैभुवि । प्रणमद्यो हिदेवेशं सोऽश्वमेधफलं लभेत् ॥
For Private And Personal
देवपूजा.
॥ ७७ ॥

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241