Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 151
________________ Shri Mahiya Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Gyanmandir एकामप्यथवादद्यादभीष्टामनयोर्द्वयोः । दीपदानमहासत्रंकृत्वाफलमुपाश्रुते । दीपनिर्वाणनिषेधोभविष्ये-तांश्चदत्वानहिंसेतनच तैलविवर्जितान् । कुर्वीतदीपहिंसायोमूषकोंऽधःप्रजायते । भविष्योत्तरे-प्रज्वाल्यदेवदेवस्यकर्पूरेणतुदीपकम् । अश्वमेधमवाप्नोति कुलंचैवसमुद्धरेत् । संवर्तः–देवागारेद्विजानांचदीपंदत्वाचतुष्पथे । मेधावीज्ञानसंपन्नश्चक्षुष्मान्जायतेनरः ॥ | अधनैवेद्यं । कृष्णभट्टीये--नैवेद्यजलपुष्पादौधेनुमुद्रांप्रदर्शयेत् । गोविंदराजीयेब्रह्मांडे-पत्रंपुष्पंफलंतोयमन्नपानाय || मौषधम् । अनिवेद्यनमुंजीतयदाहारायकल्पितम् । तत्रैवपाझे-अनिवेद्यहरे(जन्सप्तजन्मनिनारकी । निवेदितस्यभक्षणप्रतिपत्तिरिति गोविंदराजः । तन्न । यद्भक्षयेत्तन्निवेदितमितिवाक्यार्थात् । अनिवेदितभक्षणनिषेधात्सर्वान्ननिवेदननिषेधः । व्यवदानद्वारापुरो डाशस्येवोद्धृतान्ननिवेदनद्वारासन्निनिवेदनमितिवाच्यम् । उद्धरणाविधानात् । तद्विधानेपिसर्वपुरोडाशत्यागवत्सन्निनिवेदनसिद्धेश्च । निवेदितशेषत्वेनसर्वस्यनिवेदितत्वांगीकारेलक्षणापानाच्च । पाकैक्येनिवेदितेनैववैश्वदेवः स्विष्टकृद्वत् । यत्तुशातातपः-एकस्मिन्वाप्यशक्त |श्चत्पूर्वविष्णुनिवेदनम् । वैश्वदेवंततःशिष्टाद्व्यासस्यवचनंयथेतिशिष्टपदंतत्सर्वपुरोडाशत्यागे शेषात्स्विष्टकृतवद्विष्णोनिवेदितान्नेनयष्टव्यंदेवतांतर मितिश्रीधरोक्तेःसर्वनिवेदनेप्युपपन्नमितिगोविंदराजः । भदिनकरस्तु वैश्वदेवार्थनैवद्यार्थपाकभेदेनिवेदितमेवसंस्कृतमेव भक्षयेदिति । नियमद्वयंनयुक्तम् । एकभक्षणेन्यतरनियमबाधात् । उभयभक्षणेनियमद्वयबाधात् । अतोनिवेदितमेवभक्षयेदितिवचोहोमासाधनवटकतांबूला दिपरं । हुतमेवभक्षयेदितिहविष्यपरं । यद्वानिवेदितमेवभक्षयेदितिवैश्वदेवानधिकारिपरम् । अथवापाकैक्येप्यहविष्यस्येवपाकभेदेपिनिवेदित स्याहुतस्यापिहुतत्वमस्त्येव । नहिपाकभेदेवैश्वदेवभेदः । महानससंस्कारत्वाद्वैश्वदेवस्य । एवंनिवेदितत्वमपिनचसर्वनिवेदनं । निवेदितस्यदा हादिविधानेनसर्वान्नदाहाद्यापत्तेः । पाकैक्येप्येवम् । तस्मादुद्धत्यैवनिवेदनमित्याह । विष्णुः-मेषीमहिषीछागीनांदुग्धदधिघृतान्यदेयानि ।। For Private And Personal

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241