Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 134
________________ Shri Mara Aradhana Kendra www.kobatirth.org Acharya Shri Kailasha olyanmandir आचाररत्न ॥६८॥ स्तथा । औदुंबरश्चदध्नश्चनीलश्चपरमेष्ठिना । सहितइतिशेषः । वृकोदरश्चचित्रश्चचित्रगुप्तस्तथार्यमा । तस्मात्यातर्पयित्वैतान्पित्रादीस्तर्पये ततः । मातामहान्मातुलांश्चसखिसंबंधिबांधवान् । स्वजनान्नातिवर्गीयानुपाध्यायान्गुरूनपि । पितृन्भृत्यानपत्यांश्चयेभवंतितदाश्रिताः ।। तान्सस्तिर्पयेद्विद्वानीहंतेतेयतोजलम् । अत्रध्रुवायनमइतिप्रयोगइतिचंद्रिका । ध्रुवंतर्पयामिनमइतिहेमाद्रिः। कव्यवाडनलएकादेवतेति हरिहरः । कव्यवाटअनलइतिद्वदेवतेतिकल्पतरुः । तन्न । कव्यवाहोनलश्चेतिगोभिलविरोधात् । यमादितर्पणंचतुर्थ्यतनामभिरेवेति हेमाद्रिः। कव्यवाडनलःसोमोधर्मश्चेतिचंद्रिकायांपाठः॥ __ यमतर्पणेविशेषमाह चंद्रोदयेयमः-देवत्वाद्देवतीर्थेनपितृत्वादक्षिणामुखः । देवत्वंचपितृत्वंचयमस्यास्तिद्विरूपता । हेमाद्रौ ब्राह्म इदंप्रकृत्य-यज्ञोपवीतिनाकार्यप्राचीनावीतिनातथा । मनु:-एकैकस्यतिलैमिश्रास्त्रींस्त्रीन्दद्याजलांजलीन् । स्मृत्यर्थसारेदीपोत्सवचतुर्दश्यांकार्यतुयमतर्पणम् । अंगारकचतुर्दश्यामपिकार्यसदैववा ॥ ॥ अथभीष्मतर्पणम् । तन्माघशुक्लगाष्टम्यांभीष्मायतु तिलोदकम् । अन्नंचविधिवद्युःसर्वेवर्णाद्विजातयइतिधवलनिबंधस्मृतेः । जीवत्पिताप्येतत्कुर्यात् । जीवत्पितापिकुर्वीततर्पणंयमभीष्मयो रितिपाद्मादितिपितृचरणाः । इदंचनित्यम्-ब्राह्मणाद्याश्चयेवर्णादधुर्भीष्मायनोजलम् । संवत्सरकृतंतेषांपुण्यनश्यतिसत्तमेतिमदनरत्नो क्तेः। धवलनिबंधे-भीष्मःशांतनवोवीरःसत्यवादीजितेंद्रियः । आभिरद्भिरवाप्नोतुपुत्रपौत्रोचितांक्रियाम् । वैयाघ्रपद्यगोत्रायसांकृत्यप्र वरायच । अपुत्रायददाम्येतजलंभीष्मायवर्मणे । वसूनामवतारायशंतनोरात्मजायच । अयंददामिभीष्मायआबालब्रह्मचारिणे । इति । अयं तर्पणमंत्रइतिकेचित् । अर्घ्यददामीत्यग्रेतनेनैकवाक्यत्वान्नार्घ्यमंत्रइतिनानातर्पणम् । यत्तु-सत्यव्रतायशुचयेगांगेयायमहात्मने । भीष्मायैतद्द Hदाम्यय॑माजन्मब्रह्मचारिणे । वैयाघ्रपद्यःसव्येनानेनमंत्रणवर्णिकमितिपातत्रतदर्पणंगौणम् । अोपक्रमात् । नचानयोर्नभेदः । अयेसव्य! ॥६॥ For Private And Personal

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241