Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Mah D Aradhana Kendra
आचाररत्नं
॥ ७४ ॥
www.kobatirth.org
Acharya Shri Kailashs Gyanmandir
| राभ्यांयज्ञेशमिति । यच्च - तावेव केवलौ श्लाघ्यौयौतत्पूजाकरौकराविति । तत्कथंचिलब्धकरद्वयव्यापारानुवादइतिटोडरानंदः । पुष्पांजल्यादिपरमितिवयम् । पाद्मे - श्यामापितुलसीविष्णोः प्रियागौरीविशेषतः । विष्णुरहस्ये – तुलसींप्राप्ययोनित्यंन करोतिममार्चनम् । तस्याहंप्रतिगृह्णामिन पूजांशतवार्षिकीम् । विष्णुधर्मे – रक्तान्यकालजातानिचैत्यवृक्षोद्भवानिच । श्मशानजातपुष्पाणिनैव देयानिकर्हिचित् । विष्णुः – नोग्रगंधिपुष्पंनागंधिन कंटकिजम् । कंटकिजमपिशुक्लंसुगंधिदद्यात् । नरक्तंदद्यात् । रक्तमपिकुंकुमंजलजंचदद्यादिति । विष्णु रहस्ये - नशुष्कैः पूजयेद्देवं कुसुमैर्नमहीगतैः । नविशीर्णदलैः स्पृष्टैर्नाशुभैर्नाविकासिभिः । अतिगंधीन्यगंधीनिअम्लगंधीनिवर्जयेत् । अविकासिभिरितियेषांविकासोनजातः । येषांतुविकासोत्तरंमुकुलत्वं कमलादीनांतेषांसूर्यएव निषेधइतिवक्ष्यते । भविष्ये – केशकीटापविद्धा निशीर्णपर्युषितानिच । स्वयंपतितपुष्पाणित्यजेदुपहतानिच । मुकुलैर्नार्चयेद्देवमपक्कंननिवेदयेत् । गंधर्वत्यपवित्राणिकुसुमानिविवर्जयेत् । | गंधहीनमपिग्राह्यंपवित्र्यत्कुशादिकम् । तिथ्यालोके मत्स्यसृक्ते- बंधुजीवंचद्रोणंचसरस्वत्यैनदापयेत् । विष्णुधर्मोत्तरे–नगृहे करवीरोत्थैः कुसुमैरर्चयेद्धरिम् । गृहेजातोयः करवीरस्तदुत्थैरित्यर्थइतिपंचायतनसारः । यथाश्रुतमेवतुयुक्तम् । निषिद्धपुष्पा | णिगारुडे–नार्कनोन्मत्तकंकिंचित्तथैवगिरिकर्णिकाम् । नकंटकारिकापुष्पमच्युतायनिवेदयेत् । कुटजंशाल्मलीपुष्पंशिरीषंचजनार्दने । निवेदितंभयंशोकंनिःस्वतांचप्रयच्छति । करानीतंपटानीतंतत्पुष्पंसकलंत्यजेत् । करोवामः । पटोऽधोवस्त्रम् । देवोपरिधृतंयच्च वामहस्तेच |यद्धृतम् । अधोवस्त्रधृतंयञ्चतत्पुष्पंपरिवर्जयेदितिपंचायतनसारात् । विष्णुः – याचितंनिष्फलंपुष्पं क्रयक्रीतंचनिष्फलम् । अस्पृश्यत्वाद्रजस्वलायादेवकार्यनिषेधेसिद्धे । नदेवकार्यकुर्यादितिहारी तोक्तिर्देवार्थपुष्पनैवेद्यादीत्येतदर्थेतिकल्पतरुः । विष्णुधर्मोत्तरेअधोवस्त्रधृतंयच्चजलांतःक्षालितंचयत् । देवतास्तन्नगृह्वंतिपुष्पंनिर्माल्यतांगतम् ।। पर्युषितदिनविचारः । हलायुधे भविष्ये—केशकी -
1
For Private And Personal
CATALAB
देवपूजा.
॥ ७४ ॥

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241