Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
436
प्रभावकचरिते
10
तत आराधनां कृत्वा परलोकं समाधिमा । ते ययुर्गणशास्ति' च चक्रेऽसौ राजपूजितः ॥ २८१ ।। श्रीमद्गोविन्दसूरेः श्रीनन्नसूरेश्च स प्रभुः। वप्पभहिः समाथ गच्छं संघ च सोद्यमः ॥२८॥
अनुज्ञाप्य क्षितिस्वामिप्रधानैराहतैर्वृतः । पुनरप्याययावामधाम निर्ग्रन्थनायकः ॥ २८३ ॥-युग्मम् । ६११. सभासीनोऽन्यदा राज्ञः सूरिः प्रेक्षणकक्षणे । प्रवीणपुस्तिकाहस्तः पुंरूपेव सरस्वती ।। २८४ ॥
द्विधाक्षरे पदे स्थास्त्रदृष्टिस्तत्वेशनाशिनी'। सदा कदाचिदाधासीनीलचण्डातको दृशम् ॥२८५।।-युग्मम् । तं दृष्ट्वा भूपतिस्तत्र जातरागविकल्पतः। चित्ताभिसन्धिसम्बद्धां गाथामेनामचिन्तयत् ॥ २८६ ॥
तथा हिसिद्धंततंतपारंगयाण जोईण जोगजुत्ताणं ।
जइ ताणं पि मयच्छी जयंति ता ति'चिय पमाणं ॥ २८॥ अमूहकार्यनिर्वाहज्ञानहेतुं ततस्तदा । स्नेहादेव निशि प्रेषीत् तां पुंवेषां तदाश्रये ॥ २८८ ॥ सा निलीना कचिद् भव्यगणे स्वस्थानगे ततः । रहः शुश्रषितुं सूरि प्रारेभे धैर्यभित्तये ॥ २८९ ।। स्त्रीकरस्पर्शतो ज्ञात्वाऽत्रोपसर्गमुपस्थितम् । विममर्श नृपाज्ञानतमसश्चेष्टितं ध्रुवम् ॥ २९० ॥ स सज्जः सज्जयसन्जमनोभूविजये संतः । अष्टाङ्गयोगसद्धर्मसंवमिततनुर्मुदा ॥ २९१ ॥ शुभध्यानाश्वमारूढः सन्तोषप्रक्षराक्षतम् । दृढसंयमकोदण्डावष्टब्धतपआशुगः ॥ २९२ ॥ सद्बोधपुष्टिरिष्टिगीःशक्तिशक्तिस्फुरत्करः। अनास्थया समुत्तस्थावन्तरङ्गद्विषजये ॥२९३।।-त्रिभिर्विशेषकम् । अब्रवीद् ब्रूहि काऽत्र त्वं किमर्थं समुपस्थिता । "ब्रह्मवर्मवतामेषा स्यान्न भूमिर्भवादृशाम् ॥ २९४ ॥ अध्वन्येषु यथा व्याली हारहरं" द्विजालये । पलं दर्शनशालासु हलं राजकुले यथा ॥ २९५॥. धर्म प्राणवधो" यद्वद् वेदोच्चारे यथान्त्यजः । नालिकेरं कपौ" यद्वद् द्विके दधिफलं यथा ॥ २९६ ॥ चन्दने मक्षिका यद्वद् रामठं" कुङ्कमे यथा । कपूरे लशुनो यद्वत् तथाऽत्र त्वं न चित्तहृत् ॥ २९७ ।।
-विशेषकम् । विश्वश्रोतःश्रवद्विन"जंबालकलुषाकृतौ । लज्जास्थाने ऽबलादेहे रज्यन्ते" के कृमीन् विना ॥ २९८ ॥ श्रुत्वेति तानुवाचासौ नाहं "पूज्याभिलाषिणी । आययौ भवतो मार्गभ्रष्टान् बोधयितुं स्फुटम् ॥ २९९ ॥ संपत्संपत्तये दानधर्म लोकोऽनुरुध्यते । ऐश्वर्याय तपस्तप्यं तच्च राज्यं विना नहि ॥ ३०० ॥ . स्वर्भुवोरपि तत्रापि सारं सारङ्गलोचना । यया विना नृदेवानामवकेशीव पुंजनुः ॥ ३०१ ॥
। उक्तश्चराज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसवैखम् ॥ ३०२॥ जगत्पथि"न वर्तन्ते विपरीताग्रहप्रहाः" । अवाप्तवांछया प्राप्तं त्यज्यन्तो जनहास्यदाः ॥ ३०३ ॥ दुर्बुद्धिवृद्धितो देवदण्डिता इव ते प्रभो।। अवधारय पाखण्डखेदितो मा स्म भूजेंडः ।। ३०४॥-युग्मम् महाभक्तयाऽऽमराजेन" प्रेष्यहं प्राणवल्लभा । विज्ञा मनोहरप्रज्ञा गुणरक्तधराधिपा ॥ ३०५ ॥
25
1N तं । 2N गुणशास्ति । 3 N भटिं। 4 N सोद्यम। * 'क्षरे मोझे काच्यादिके च' इति C टिप्पणी। कंचुके' इति C टि.। 5A नाशने । 60 मणिम्मि। 7 N B तच्चिय। 8 N ससज्ज सज्जयः । 9 N संतोषयक्षराक्षसम् । 10 N ब्रह्मचर्म°1 11 'मद्य' इति CRO | 12 A प्राणिवघो। 13N पपौ। 14 'हिंगु' इति Cटि.1 15 A°द्विध'; BC विध। 16 N लजनीये। 17 N रजन्त्य के। 18 N पूजा। 19N ख वोपि च । 20 BN पुंजनः। 21 N जगत्यपि । 22 N प्रहप्रहम् । 23 A महाराजेन ।

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588