Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 467
________________ 5 10 15 20 25 प्रभावकचरिते इत्याचार्य कथास्मेरो नृपतिः प्रेष्य मानुषान् । जटा आनाययत्, तत्र गत्वाऽऽनीताश्च तास्ततः ॥ ६३२ ॥ मुनीन्द्रोऽयं महाज्ञानी कलावपि कलानिधिः । भूपालः कृतपुण्योऽसौ यस्येदृग्गुरुरद्भुतः ।। ६३३ ।। पार्षद्या धूतमूर्द्धानस्तद्वृत्तोल्लास संशिनः । पर्युपास्तिं दधुः सूरिपादान्तभ्रान्तमौलयः ॥ ६३४ ॥ १९. अन्यदा सौधमूर्द्धस्थो नृपः कुत्रापि वेश्मनि । कलहान्तरितां रामां भिक्षायै गृहमागतम् ॥ ६३५ ॥ जैनभिक्षं परब्रह्मध्यानैकाग्रहसंग्रहम् । वृषस्यन्तीमवज्ञातां तेन निर्गच्छता गृहात् ॥ ६३६ ॥ बाढं कपाटमाश्लिष्य प्रहारेऽह्नेः समुद्यते । नूपुरं यतिपादाब्जप्रविष्टं' कौतुकादिव ।। ६३७ ॥ पश्यन्तीमथ सोत्प्रासां निर्लज्जां कामदामनीम् । गणयत्येष नेत्येवं वदन्तीं च तदैक्षत' ॥ ६३८ ॥ - चतुर्भिः कलापकम् । प्राकृतस्याथ' वृत्तस्य पादमेकमुवाच सः । गुरोरये ततोऽवादीत् 'स्रागेव पदत्रयम् ॥ ६३९ ॥ तच्च १०६ 450 कवाडमासज्ज वरंगणाएं अन्भत्थिओ जुत्र्वणमत्तियाए । अमन्निए मुक्कपय पहारे सनेउरो पव्वइयस्स पाओ ॥ ६४० ॥ युवा भिक्षाचरोऽन्येद्युः 'प्रोषितप्रेयसीगृहे । दृष्टः प्रविष्टो भिक्षायै राज्ञा सौधाप्रचारिणा ।। ६४१ ॥ आनीयान्नभृतां दमूर्द्धाऽस्थात् सा तदास्यदृक् । सोऽपि तन्नाभिसौन्दर्यासक्तनेत्रस्तथा स्थितः ॥ ६४२ ॥ एकचित्ततया दानग्रहणा' स्मरणात् तदा । * नृपस्तयोरेकदृशोर्ध्यानं पश्यन् जगौ स्मितः ॥ ६४३ ॥ तद्यथा भिक्art पिच्छइ नाहिमंडलं सा वि तस्स मुहकमलं । श्री भट्टराकर्ण्य नृपात्रे वाक्यमब्रवीत् । किं गण्यानीदृशान्यस्य पयोधेरिव बुदबुदाः ॥ ६४४ ॥ दुहं पिकवालं चयं च काया विलुंपंति ॥ ६४५ ।। ६ २०. श्रुत्वेति भूपतिस्तुष्टः प्राह कल्याणधीनिधिम् । विना मन्मित्रमेते कः पूरयेन्मन्मथेक्षितम् ॥ ६४६ ॥ इत्येवं सत्यसौहार्द मार्दवार्द्दनभीतिभूः । गुरुवक्राम्बुजे नित्यं भृशं भृङ्गीतुलां व्यधात् ॥ ६४७ ॥ एकदा समगादेकच्छेको विश्वकलाश्रयः । चित्रकृच्चित्रकृच्चित्रकर्म्मकर्म्मणि कर्मठः ॥ ६४८ ॥ पूर्वमालिखितं सम्यक् ततः कर्पटवारितम् । रेखितं रङ्गिवर्णैघपूर्णक्षणमथ स्फुटम् ॥ ६४९ ॥ अलक्ष्यमपि” मा चित्रभङ्गे जीववधो" ध्रुवः । इति सत्यापयन् " वाचं सजीवकलया स्वया (?) ।।६५० ।। स त्रयोदशभिर्भागैर्भूपरूपं विधाय तत् । चित्रचूडामणिं राज्ञो दर्शयन् विकटे पटे ॥ त्रिभिर्विशेषकम् । राजा सुहृद्गुणग्रामरामणीयकलम्पटः । अनास्थया समीक्ष्यास्य ददौ नोत्तरमप्यसौ ।। ६५२ ॥ एवं त्रिर्विहिते रूपे यदा नोत्तरमाप सः । अवोचत् प्रेक्षकानन्यान् निर्वेदादितिदीनगीः ।। ६५३ ॥ 1 N प्रतिष्ठं । 2 A तदैक्ष्यते; B तदैक्ष्यत । 3 N प्राकृकृतस्याद्य । 4 A च। 5N प्रागेव । 6 N प्रेषितः । 7 A ° प्रहण स्मरणा । * N पुस्तके " नृपस्तयोरेकदृशोर्थ्याने दृष्टेऽथवायसैः ॥ विकीर्णे सकलेऽप्यन्ने विस्मयस्मेरलोचनः । गाथार्द्धमूचिवांस्तत्र यथा दृष्टार्थवाचकम् ॥ ध्यानं पश्यन् जगौ स्मिताः-" एतादृशः पाठविशेषोऽत्र दृश्यते । 8 N सभ्यतः; A सम्यक् तव । 9 N रेखिनं । 10 A अलक्ष्यमति मां; B अलक्ष्म। 11 N वधाद् | 12 A सत्यापयखा ।

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588