Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
१०४ प्रभावकचरिते
518 तत्र वर्षास्ववस्थाप्याश्विने' तं चाभ्यमित्रयत् । प्राकारं जगृहे श्रीमान् सिद्धराजश्व सत्वरम् ॥ ८०॥ ६८. अथ कर्णावतीसोऽन्येगुरुत्कण्ठितः प्रभोः । आह्वाययन्महाभत्त्या चतुर्मासकहेतवे ॥ ८१ ॥
ततस्तत्राययुः पूज्याः सबादेशपुरस्कृताः। शुद्धोपाश्रयमासाद्यावस्थानं प्रतिशुश्रुवुः ॥ ८२॥ अरिष्टनेमिप्रासादे व्याख्यानं च प्रतुष्टुवुः । अबुध्यन्ताबुधा लोका यस्य श्रवणतो घनाः॥८३॥
इतश्च दाक्षिणात्यः श्रीकर्णाटनृपतेर्गुरुः। श्रीजयकेशिदेवस्य श्रीसिद्धेशप्रसूपितुः ॥८४॥ अनेकवादिनिर्जिष्णुर्वादिपुत्रकपद्धतिम् । वामपादे वहन् गर्वपर्वताधित्यकाश्रितः ॥ ८५॥ जैनो जैनमतद्वेषिदर्पसर्पकरण्डिका । श्रीमान कुमुदचन्द्राख्यो वादिचक्री दिगम्बरः ।। ८६ ।। श्रीवासपूज्यचैत्यस्थो वर्षानिर्वाहहेतवे । श्रीदेवसरिधर्माख्याप्रभावामर्षणस्तदा ॥ ८७ ॥ दानान्मुखरयन बंदिवृन्दानि प्रजिघाय सः। उद्दीपयन् वचोभिस्तं सूरि शमिकुलेश्वरम् ॥८८॥
-पंचभिः कुलकम् । वैतालिकपतिर्धर्मिपर्षदन्तःप्रविश्य च । आह स्तुतिपरस्तस्य काव्यानि क्रोधदीप्तये ॥ ८९ ॥
गेय-वाङ्मययोः पारदृश्वरी प्रेक्ष्य यन्मतिम् ।
वीणापुस्तकभृद् ब्राझी विस्मिता 'तदपारगा ॥१०॥ ततस्तद्रामास्थाय तदुपास्तितरास्तिकाः । सिताम्बराः परानन्दभाजो भवत किं न हि॥११॥
. . तथा हिहंहो श्वेतपटाः किमेष विकराटोपोक्तिसण्टङ्कितैः
संसारावटकोटरेऽतिविषमे मुग्धो जनः पात्यते । तत्त्वातत्वविचारणासु यदि वो हेवाकलेशस्तदा
सत्यं कौमुदचन्द्रमहियुगलं रात्रिंदिवं ध्यायत ॥ ९२॥ 20 अथाह देवसूरीणां माणिक्याख्यो विनेयराट् । दर्शनप्रतिकूलाभिर्वाग्मी रोषाकरं वहन् ॥ ९३ ॥ .
तद्यथाकः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यहिणा
कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं कांक्षति । का सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये
यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ ९४ ॥ माणिक्यः शिष्यमाणिक्यं जगदे देवसूरिभिः। नात्र कोपावकाशोऽस्ति खरवादिनि दुर्जने ॥ ९५॥
अथ बन्दिराज आह श्वेताम्बरचणकतुरग इह वादी । श्वेताम्बरतमसोऽर्कः श्वेताम्बरमशकधूमोऽयम् ॥ ९६ ॥ श्वेताम्बरप्रहसने स सूत्रधारः प्रभुः कुमुदचन्द्रः।
किं वाच्यस्तव वाचा संदिश किमिहान्यवागडमरैः ॥ ९७ ॥ स गुरुः प्राह नाईयुव्रतमास्माकदर्शने । ततः कथय मद्धातु: "पुर एकं हि वाचिकम् ॥ ९८॥
___ तद् यथादिगम्बरशिरोमणे ! गुणपराशुखो मा स्म भू
गुणग्रहफलं हि तद् वसति यदू रमापङ्कजे । 1N °स्थाप्याश्चित्ते । 2 सिदो। 3 0 वेदपारगा। 4 N श्वेतांवरः प्रहसनैः। 5 N माग्डंबरैः। 6 D पर ।

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588