Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
प्रभावकचरिते
540
प्रतापाक्रान्तदिक्चक्रोऽनेकभूपालजित्वरः । भविष्यति पुनस्तस्य पश्चाद् राज्यं विनंक्ष्यति ॥ ३५९ ॥ श्रुत्वेति भूपतिर्भाव्यं भवतीति विदन्नपि । तत्र द्वेषं परं वोढा वधेच्छरभवत् ततः ॥ ३६० ॥ कथंचिदिति स ज्ञात्वाऽपसृत्य शिवदर्शने । जटामुकुटवान् भस्मोद्धलनः सत्तपो दधे ॥ ३६१ ॥ विज्ञप्तमन्यदा चारैर्जटाधरशतत्रयम् । अभ्यागादस्ति तन्मध्ये भ्रातूपुत्रो भवद्रिपुः ॥ ३६२ ॥ भोजनाय निमत्यन्ते ते सर्वेऽपि तपोधनाः । पादयोर्यस्य पद्मानि ध्वजश्छत्रं स ते द्विषन् । ३६३ ॥ श्रुत्वेत्याह्वाप्य तान् राजा तेषां प्राक्षालयत् स्वयम् । चरणौ भक्तितो यावत् तस्याप्यवसरोऽभवत् ॥३६४॥ पद्मेषु दृश्यमानेषु पदयोईष्टिसञ्ज्ञया । ख्यातेऽत्र तैपो ज्ञानात् कुमारोऽपि बुबोध तत् ॥ ३६५ ॥ ततः कमण्डलु हस्ते कृत्वा प्रश्रावदम्भतः । बहिर्भूय नृपावासादुपलक्षणभीदिने ॥ ३६६ ॥
वसतिं हेमसूरीणां त्रस्तः स्रस्तवपुर्बलः । आययौ भूपतो रक्ष रक्षेत्याख्यन् स्खलद् गिरा ॥ ३६७ ॥ 10 प्रभुभिः साहसात् ताडपत्रलक्षान्तराहितः । राजमौः पदायातैालोकि नतु चेक्षितः ॥३६८॥-युग्मम्।
निश्याकृष्य प्रेषितश्च प्रायाद् देशान्तरं पुनः । प्राग्वदागात् साहसिक्यमहो भाग्यस्य लक्षणम् ॥ ३६९ ।। तथा निर्गत्य तस्मात्तु वामदेवतपोवने । तत्तीर्थस्नानदम्भेन जटी प्रायादपायभीः ॥ ३७॥ आलिनाम्नः कुलालस्य यावदालयसन्निधौ । आययौ पृष्ठतो लग्नान् सादिनस्तावदैक्षत ॥ ३७१ ।। आह प्रजापते ! रक्ष शरणागतवत्सल!। मां संकटादतो रक्ष तत्रमागतमेव यत् ॥ ३७२ ॥ . स च 'सञ्चितनीवाहकोणे संस्थाप्य तं तदा । मुमोच वह्निमहाय विमुच्य तदवस्थितिम् ।। ३७३ ।। स तुरङ्गिभिरायातैः पृष्टः कोऽपि जटाधरः । तत्रायातो नवाऽजल्पि न व्यग्रत्वान्मयैक्ष्यत ॥ ३७४ ।।
निर्विद्यानादराच्चैते व्यावृत्य प्रययुस्तदा । रात्रौ सोऽपि बहिः कृष्ट स्तेन देशान्तरेऽचलत् ॥ ३७५ ।। ६१५. स्तम्भतीर्थपुरं प्रायाद् द्विजेनानुगतस्ततः । तदा वोसरिणा श्रीमान् कुमारः स्फारवृत्तभूः।।३७६॥
श्रीमालवंशभूस्तत्र व्यवहारी महाधनः । समस्त्युदयानाभिख्यस्तस्य पार्श्वगमद् बटुः ।। ३७७ ।। एकान्तेऽस्य स्ववृत्तान्ते तेन सत्ये निवेदिते । अवादीद् वणिजां श्रेष्ठः किंचित्प्रार्थितशम्बलः॥३७८ ॥ अनभीष्टो महीशस्य यस्तेनार्थो न नः स्फुटम् । तद् द्रागपसरेह त्वां मा द्राक्ष राजपूरुषाः॥ ३७९ ।। बटो! स्वामिनमात्मीयं पुरः सीमां प्रहापय । एवमुक्तः स नैराश्य प्राप प्राप्तभयोदयः ॥ ३८०॥ श्रुत्वा कुमारपालोऽपि तत्पुरं प्राविशन् निशि । बुभुक्षाक्षामकुक्षिः सन् चतुर्थे लङ्घने तदा ॥ ३८१॥ . सूरिः श्रीहेमचन्द्रश्च चतुर्मासकमास्थितः । तदा चारित्रसज्ज्ञान'लब्धिभिौतमोपमः ॥ ३८२ ॥ उद्यव्याख्यानलीलाभिर्वारिदस्येव वृष्टिभिः । शीतीकुर्वन् सदा भव्यमनोभूमिं शमिप्रभुः ॥ ३८३ ॥ कथंचिदपि तत्रागात् कमारोऽपीक्षितश्च तैः । आकृत्या लक्षणैश्चायमुपालक्षि विचक्षणः ।। ३८४ ॥ वरासन्युपवेश्योच्चै राजपुत्रास्स्व निर्वृतः । अमुतः सप्तमे वर्षे पृथ्वीपालो भविष्यसि ॥ ३८५ ॥ *स प्राह पूज्यपादानां प्रसादेन भविष्यति । सर्व कथं तु स" प्राप्यः कालो" नि:किंचनैः क्षुधा॥३८६॥ द्वात्रिंशतमथ द्रम्मानस्य श्रावकपार्श्वतः । दापयित्वा पुनः प्राहुः शृण्वेकं नो वचः स्थिरम् ॥ ३८७ ॥ अद्यप्रभृति दारिद्यं नायाति तव सन्निधौ । व्यवहारैरमोच्योऽसि भोजनाच्छादनादिभिः॥ ३८८ ।। एवं भावीति चेद् राज्ये प्राप्ते मम कृतं विभो ! । अवलोक्यमिदानीं तु बहूक्तैः फल्गुभिः किमु ॥३८९॥ इत्युक्त्वा प्रययौ देशान्तरं गूढो नराधिपः। घनं घनाघनश्छन्न इव पार्वणचन्द्रमाः॥ ३९०॥
20
30
1N जानात् । 20 प्रस्ताव 1 3 B N न तु वीक्षितः, A ननु वेक्षितः। 4 N चिन्तित । 5 N D तदा। 6 N °महदूटुः। 70 संज्ञात। 8DN भविष्यति। * एष पूर्वार्दो नास्ति A BN आदर्शपुस्तके। 9BN न। 10A B सुप्राप्यः। 11 BN कालं।

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588