Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
562
२०३ १७९
१४२
८७
११३ १०४
४२
२१८ गलत्विदानि चिरकाल. गुणचन्द वाणमन्तर गुणसेण अग्गिसम्म गुणैरुत्तुङ्गतां याति चकिदुगं हरिपणगं चक्षुः संवृणु वक्रवीक्षण चटचटिति चर्मणि चतुर्मुखमुखाम्भोज० चिखादिषति यो मांसं चिरं चित्तोद्याने चरसि च छायह कारणि सिरि जड सवत्थ अहच्चिय जय-विजया य सहोयर जह जह पएसिणिं जीयं जलबिंदुसमं जीर्णे भोजनमात्रेयः जे केवि पहू महिमंडलंमि जे चारित्तिहिं निम्मला तइया मह निग्गमणे तत्ती सीअली मेलावा केहा तुम्हाण किंकरो हं त्याज्या हिंसा नरकपदवी त्रैकाल्यं द्रव्यषट्कं नव० त्वद्वाक्यतोऽपि केषांचित् दन्तानां मलमण्डली दर्पणापितमालोक्य दामोदरकराघात दिगम्बरशिरोमणे दिग्वासा यदि तत् किमस्य दिक्षुर्भिक्षुरायातो दीहरफर्णिदनाले दोवि गिहत्था धडहड धर्मलाभ इति प्रोक्ते न गङ्गां न गाङ्गेयं न यन्मुक्तं पूर्व रघु.
प्रभावकचरिते १४८ । नवि मारिअइ नवि ७२ - नाकृत्वा प्राणिनां हिंसा ७३ | नारीणां विदधाति निवृति. १६९ - नाहं वर्गफलोपभोग. ६३ । निद्रा जागरणादिकृत्य. ९३ । निवपुच्छिएण भणिओ
नो वाद्भुतमुलूकस्य १५७ पई मुक्काहवि वरतरु २०३ पई सग्गगए सामंतराय
परिसेसिय हंसउलं पसु जेम पुलिंदउ पीअइ पसु वे रुडंवि विहसियउ पङ्के पङ्कजमुज्झितं पंच महव्वयजुत्ता प्रकाशितं त्वयैकेन पाणयकप्पे मुनिसुव्वओ पातु वो हेमगोपालः पालित्तय कहसु फुडं पासत्थाइ वंदमाणस्स पांशुमलिनांघ्रिजंघः | पियसंभरण पलुटुंत
पृथुकार्तखरपात्रं पृथुरसि गुणैः कीर्त्या | पौत्रः सोऽपि पितामहः १७७ | प्राई मुणिहि वि भ्रंतडी
बलं जगद्ध्वंसनरक्षणक्षम ११६ | बाला चंकमंती पए पए
बृहस्पतिस्तिष्ठतु मन्द० वे धउला बे सामला ब्रह्माण्डोदरकोटरं कियविदं
भयमेकमनेकेभ्यः १०४ । भवन्तु ते दोषविदः ५६ | भिक्खयरो पिच्छइ नाहिं
| भुञ्जीमहि वयं भक्ष्यं २०६ । भूमि कामगविं खगोमय.
.३१
२०२
९४
१५२
०४
१४१
१४८ १३१
९४

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588