Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 576
________________ 559 २१५ प्रन्थकारकृता खकीया प्रशस्तिः। तत्पद्रोदयपर्वतामृतरुचिः प्रीणचकोखलं. श्रीचन्द्रप्रभसूरिरद्भुतमतिज्योत्सानिधानं पभो । आश्चर्य न कलङ्कधाम तमसानुलंयमूर्ति भवं पाथोधि क्षणुते' विनम्रकमलोल्लासी न दोषाकरः ॥ १४ ॥ आचार्यः श्रीप्रभाचन्द्रस्तत्पादाम्भोजषट्पदः। चित्रं यः सुमनःस्थोऽपि सदानवगुरुक्रमः ॥१५॥ श्री हेमचन्द्रसूरीणामनुध्यानप्रवृत्तितः । पर्वणः परिशिष्टस्य दृष्टेः' सम्पुटवासनः ॥ १६ ॥ श्रीवज्रानुप्रवृत्तप्रकट'मुनिपतिप्रष्ठवृत्तानि तत्तद् ग्रन्थेभ्यः कानिचिच्च श्रुतधरमुखतः कानिचित् सङ्कलय्य । दुष्प्रापत्वादमीषां विशकलिततर्यकत्र चित्रावदातं जिज्ञासैकाग्रहाणामधिगतविधयेऽभ्युचयं स प्रतेने ॥ १७ ॥ -त्रिभिर्विशेषकम् । SCAMS अघ्र क्षुणं हि यत्किञ्चित् संप्रदायविभेदतः । मयि प्रसादमाधाय तच्छोधयत कोविदाः ॥ १८ ॥ यतःआराधितं मया शून्यं यथा तुष्टं खतामदात् । निजोक्तौ स्थापितं तत् प्राक् कथाकन्थी कृतास्ततः ॥ १९ ॥ रोदोरन्ध्रगसिद्धकिन्नरगणानुल्लंघ्यशृङ्गस्थिति स्तुङ्गत्वोदितवृत्तशेवधिरतिप्रौढार्थसंपत्तिकृत् । पूरत्नप्रभया तिरस्कृतपरज्योति प्रकाशोदयः श्रीपूर्वर्षिचरित्ररोहणगिरौ स्थावारबीन्दुब्रुवः ॥ २० ॥ N°वज्ञानमत्रकट। 40 आराधितमया। 50 स्व(म)तमे(मे) 1Nक्षपुले विलमकमलो | 2N "शिष्टस्याटे। दात् । 6A कथाकंठीकृताः।

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588