________________
559
२१५
प्रन्थकारकृता खकीया प्रशस्तिः। तत्पद्रोदयपर्वतामृतरुचिः प्रीणचकोखलं.
श्रीचन्द्रप्रभसूरिरद्भुतमतिज्योत्सानिधानं पभो । आश्चर्य न कलङ्कधाम तमसानुलंयमूर्ति भवं पाथोधि क्षणुते' विनम्रकमलोल्लासी न दोषाकरः ॥ १४ ॥
आचार्यः श्रीप्रभाचन्द्रस्तत्पादाम्भोजषट्पदः। चित्रं यः सुमनःस्थोऽपि सदानवगुरुक्रमः ॥१५॥
श्री हेमचन्द्रसूरीणामनुध्यानप्रवृत्तितः । पर्वणः परिशिष्टस्य दृष्टेः' सम्पुटवासनः ॥ १६ ॥ श्रीवज्रानुप्रवृत्तप्रकट'मुनिपतिप्रष्ठवृत्तानि तत्तद्
ग्रन्थेभ्यः कानिचिच्च श्रुतधरमुखतः कानिचित् सङ्कलय्य । दुष्प्रापत्वादमीषां विशकलिततर्यकत्र चित्रावदातं जिज्ञासैकाग्रहाणामधिगतविधयेऽभ्युचयं स प्रतेने ॥ १७ ॥
-त्रिभिर्विशेषकम् ।
SCAMS
अघ्र क्षुणं हि यत्किञ्चित् संप्रदायविभेदतः । मयि प्रसादमाधाय तच्छोधयत कोविदाः ॥ १८ ॥
यतःआराधितं मया शून्यं यथा तुष्टं खतामदात् । निजोक्तौ स्थापितं तत् प्राक् कथाकन्थी कृतास्ततः ॥ १९ ॥
रोदोरन्ध्रगसिद्धकिन्नरगणानुल्लंघ्यशृङ्गस्थिति
स्तुङ्गत्वोदितवृत्तशेवधिरतिप्रौढार्थसंपत्तिकृत् । पूरत्नप्रभया तिरस्कृतपरज्योति प्रकाशोदयः श्रीपूर्वर्षिचरित्ररोहणगिरौ स्थावारबीन्दुब्रुवः ॥ २० ॥
N°वज्ञानमत्रकट। 40 आराधितमया। 50 स्व(म)तमे(मे)
1Nक्षपुले विलमकमलो | 2N "शिष्टस्याटे। दात् । 6A कथाकंठीकृताः।