________________
२१६
560
प्रभावकचरिते श्रीप्रद्युम्नगुरोहिमांशुविशदो बोधः शुचेः सङ्गतो
मिश्रो रक्तरुचा मम प्रतिपदास्फूर्जयशःपूरुषः । ज्ञानश्रीपुरतः पदार्थघटनाविम्बद्वयोङ्कनात्
जातो ग्रन्थमिषेण साक्षरशुचिर्द्रम्मश्चिरं नन्दतु ॥ २१ ॥ वेदानल-शिखि-शशधर (१३३४) वर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने सम्पूर्ण पूर्वऋषिचरितम् ॥ २२ ॥
शिक्षाप्रसादवशतः खगुरोर्मयैनमायासमत्र दधता यदवापि पुण्यम् । व्याख्यानसक्तमनसः श्रवणादराश्च श्रेयस्सुसङ्गममनुत्तरमवाप्नुवन्तु ॥ २३ ॥
10
ग्रन्थस्य मानमस्य प्रत्यक्षरगणनया सुनिर्णीतम् । पश्चसहस्राः सप्त च शतानि चतुरधिकसप्ततियुतानि* ॥ २४ ॥
। प्रिशस्ति श्लोक ४०, उभयं ५७७४, शिवमस्तु ।
1D मिश्रोरुक्तरुचा; N मिश्रो(चारु)रुचा। 2A पूर्वर्षिचरितम् । * B चतुरशीति अधिकमिह । + B आदर्थे नास्तीयं समस्ताऽपि प्रन्थकारकृता खकीया प्रशस्तिः ।