Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 575
________________ २१४ प्रभावकचरिते 558 10 त्रिभुवनगिरिखामी श्रीमान् स कर्दमभूपति स्तदुप समभूत् शिष्यः श्रीमद्धनेश्वरसञ्ज्ञया । अजनि सुगुरुस्तत्पट्टेऽस्मात् प्रभृत्यवनिस्तुतः तदनु विदितो विश्वे गच्छः स 'राज'पदोत्तरः ॥५॥ सुगुरुरजितसिंहस्तत्पदाम्भोजभानुः समजनि जनितश्रीभव्यपङ्केरुहाणाम् । वचनकरवितानं यस्य देदीप्यमानं जडगतमपि सोढुं' दुर्दशोर्न क्षमन्ते ॥ ६॥ श्रीवर्द्धमानसुगुरुः कौन्नतधामसङ्गतस्तदनु । मतसङ्घचारिशरणः समजनि 'जनलग्नदोषहरः ॥७॥ तत्पद'भूमिरुहपोषतपात्ययश्रीः श्रीशीलभद्र' इति सूरिपदं प्रपेदे। . धर्मोपदेशजलवाहजलैर्यदीयः प्रापोन्नतिं जगति कीर्तिलतावितानः ॥ ८॥ तदहिसरसीहंसः सूरिः श्रीचन्द्र इत्यभूत् । विवेचकः शुचिः सद्गीस्तद्वाचानुपजीवनात् ॥९॥ अर्थप्रकाशिका' शास्त्रचक्षुषाममृताञ्जनम् । घनसाररसाढ्या यन्मतिः पुन्नागरङ्गभृत् ॥ १०॥ सूरिः श्रीभरतेश्वरस्तदनु च प्रामाणिकग्रामणी___ यन्नामस्मृतितोऽप्यघं हरति च श्रीधर्मघोष प्रभुः । कल्याणावलिकन्दलालिजलदः श्रीसर्वदेवो गुरु___ श्चत्वारः किल शीलभद्रसुगुरोः शिष्या नरेन्द्रार्चिताः ॥११॥ श्रीपात्रं स जिनेश्वरप्रवरत् सङ्घाम्बुधौ चन्द्रमाः सूरिः श्रीजिनदत्त इत्युदितधीरुन्निद्रविद्याद्युतिः। चारित्रामलशैलनन्दनवनं श्रीपद्मदेवप्रभुः श्रीश्रीचन्द्रमुनीश्वरस्य जयिनः शिष्या अभूवन्नमी ॥ १२ ॥ श्रीसङ्घरोहणधराधरचारुरत्नं श्रीपूर्णभद्रगुरुरभ्युदितः पदेऽस्य । यत्सन्निधिस्थितिभृतो भुवि भव्यसार्थी वस्तूनि विश्वविषयानि विलोकयन्ति ॥१३॥ 15 1N °गतमपसोढुं । 2 N समजनलम। 3 N तदाढ(दि) 1 4 N योषत्तपात्यपश्री; A 'तपात्ययः श्रीः। 5 N शालिभद्र। 6 N प्राप्नोत्तति (तो)। 7N °नुपजीविनाम् । 8 N अर्थप्रकाशकं । 9 N प्येतसा संसार साद्धव्यायन्मतिः पुत्तोग। 10A 'घोषः प्रभुः।

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588