Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 573
________________ २१२ 556 प्रभावकचरिते शर-वेदेश्वरे (११४५) वर्षे कार्तिके पूर्णिमानिशि । जन्माभवत् प्रभोयोम-बाण-शम्भौ (१९५०) व्रतं तथा ॥ ८५० ॥ रस-पकेश्वरे (११६६) सूरिप्रतिष्ठा समजायत । नन्द-द्वय-रवौ वर्षे (१२२९) ऽवसानमभवत् प्रभोः ॥ ८५१ ॥ इत्थं श्रीजिनशासनाभ्रतरणेः श्रीहेमचन्द्रप्रभो रज्ञानान्धतमःप्रचारहरणं मात्रादृशां मादृशाम् । विद्यापङ्कजिनीविकाशि विदितं राज्ञोऽतिवृद्ध्यै स्फुरद् वृत्तं विश्वविबोधनाय भवताद् दुष्कर्मभेदाय च ॥ ८५२ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा। . श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीहेमचन्द्रप्रथाश्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गो द्विकद्विप्रमः ॥ ८५३ ॥ ॥ इति श्रीहेमचन्द्रसूरिप्रबन्धः॥ *ग्रंथा० ८७१ ॥ छ ॥ स्वस्ति ॥ 1N प्रवाहहरणं । * B ग्रंथानं ८५५ ॥ उभयं ग्रंथसंख्या ५७८४, अक्षर २३ ।

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588