Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 574
________________ ग्रन्थकारकृता खकीया प्रशस्तिः । भावत्पात्रं कविमुनिवुधभ्राजितो राजसेव्यः सर्वेष्टार्थप्रदगुरुलसत्कल्पवृक्षावदाता । श्रीजैनांहिश्रयशुचि'शिराः सिद्धिमढूंद्रशालो गच्छश्चान्द्रः सुरगिरितुलामनुवानः समस्ति' ॥ १॥ प्रद्युम्नसूरिरिति तत्र पुरा बभूव मन्दारपादपतुला कलितोरुशाखः।। यत्सङ्गमामृतरसैबहवः सुधर्माधीशा भवन्ति सुधियः सुमनोभिरामाः ॥२॥ अल्लूसभायां विजिते दिगम्बरे तदीयपक्षः किल कोशरक्षकः । दातुं प्रभोरेकपटं समानयत् तमेकप जगृहे सुधीषु यः॥३॥ 100 शिष्योऽस्याभयदेवसूरिरभवजाड्यान्धकार हरन् ___ गोभिर्भास्करवत् परां विरचयन् भव्याप्तवर्गे मुदम् । ग्रन्थो वा दम हार्णवोऽस्य विदितः प्रौढप्रमेयोर्मिभृत् दत्तेऽर्थ जिनशासनप्रवहणे सोयात्रिकाणां ध्रुवम् ॥ ४ ॥ N भनुवान (नो)सम(मो)स्तिः। 4 N °पादपतुला। 5N 1N वृक्षा(१)लदाव (ता)। 2N जैनादित्रियभुवि । 'वर्गच्छदम् । 6 N प्रवहणे ।

Loading...

Page Navigation
1 ... 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588