________________
ग्रन्थकारकृता खकीया प्रशस्तिः ।
भावत्पात्रं कविमुनिवुधभ्राजितो राजसेव्यः
सर्वेष्टार्थप्रदगुरुलसत्कल्पवृक्षावदाता । श्रीजैनांहिश्रयशुचि'शिराः सिद्धिमढूंद्रशालो गच्छश्चान्द्रः सुरगिरितुलामनुवानः समस्ति' ॥ १॥
प्रद्युम्नसूरिरिति तत्र पुरा बभूव मन्दारपादपतुला कलितोरुशाखः।। यत्सङ्गमामृतरसैबहवः सुधर्माधीशा भवन्ति सुधियः सुमनोभिरामाः ॥२॥
अल्लूसभायां विजिते दिगम्बरे तदीयपक्षः किल कोशरक्षकः । दातुं प्रभोरेकपटं समानयत् तमेकप जगृहे सुधीषु यः॥३॥
100
शिष्योऽस्याभयदेवसूरिरभवजाड्यान्धकार हरन् ___ गोभिर्भास्करवत् परां विरचयन् भव्याप्तवर्गे मुदम् । ग्रन्थो वा दम हार्णवोऽस्य विदितः प्रौढप्रमेयोर्मिभृत् दत्तेऽर्थ जिनशासनप्रवहणे सोयात्रिकाणां ध्रुवम् ॥ ४ ॥
N भनुवान (नो)सम(मो)स्तिः। 4 N °पादपतुला। 5N
1N वृक्षा(१)लदाव (ता)। 2N जैनादित्रियभुवि । 'वर्गच्छदम् । 6 N प्रवहणे ।