Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 555
________________ 5 10 15 20 १९४ 25 30 प्रभावकचरिते तथा हि पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे || ३०४ || 538 1 व्याधूतशिरसः श्लोकमेनं सामाजिका हृदा । श्रुत्वा सत्यार्थपुष्टिं च तेऽतुलं विस्मयं दधुः || ३०५ || ततः श्रीपाल माकार्य्यास्नेहयत् तेन स प्रभुः । आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ३०६ ॥ अस्य वृत्तं ततः श्रीमज्जयसिंहनरेशितुः । ज्ञापयित्वा च तत्पार्श्वाद् द्रव्यलक्षमदापयत् ॥ ३०७ ॥ अन्यदर्शनसम्बद्धविद्वत्प्रणतितस्तदा । प्रहीणभाग्यशक्त्यायुःस्थितिं स्वं सुविमृश्य सः ॥ ३०८ ॥ तत्रतत्रानृणो भूत्वा देवबोधो महामतिः । तेन द्रव्येण गङ्गायां गत्वाऽसानोत् परं भवम् ॥ युग्मम् । ९१३. अन्यदा सिद्धभूपालो निरपत्यतयार्दितः । तीर्थयात्रां प्रचक्रामानुपानत्पादचारतः ॥ ३१० ॥ हेमचन्द्र प्रभुस्तत्र सहानीयत तेन च । विना चन्द्रमसं किं स्यान्नीलोत्पलमतन्द्रितम् ॥ ३११ ॥ द्विधा चरणचारेण प्रभुर्गच्छन्नदृश्यत । शनैर्यान् जीवरक्षार्थं मूर्तिमानिव संयमः ॥ ३१२ ॥ अर्थितैर्वाहनारोहे निषिद्धश्चरितस्थितेः । किञ्चिद् दूनो जडा यूयमिति तानाह सौहृदात् ॥ ३१३ ॥ प्राकृतेनोत्तरं प्रादाद् यद् वयं निजडा इति । राजा चमत्कृते 'दध्यावूचेऽसौ सजडा जडाः || ३१४ ॥ वयं तु सुधियः स्वीयमाचारं दधतो ननु । निजडा इत्यहो सूरेर्ध्वनिव्याख्यातिचातुरी ॥ ३१५ ॥ दिनत्रयं न संजग्मुर्नृपस्याध्वनि सोऽपि च । कुपितानिव' विज्ञाय सान्त्वनाय तदागमम् ।। ३१६ ॥ प्रतिसीरान्तरस्थानामाचामाम्लेन भुञ्जताम् । तामपावृत्य भूपालोऽपश्यत् तदशने विधिम् ॥ अहो जितेन्द्रिया एते किन्नमन्नं हि नीरतः । आकृष्य गृहते तद् दुश्चरमेतत् तपो ध्रुवम् अज्ञान एव लोकोऽयममून् मिष्टान्न भोजिनः । भक्तेरतिशयाद् भव्यलोकानां वदति ध्रुवम् ध्यात्वेत्याह भवद्देहव्यथोच्छेदाय कर्कशम् । नाभक्तेरुक्तमित्यागः पुन्नाग ! क्षम्यतां मम ॥ ३२० ॥ सूरिः प्राह महाराज ! कुर्याद् गीः किं खरा प्रिया । अरक्तद्विष्टवृत्तानां नृपतेर्दुर्गतस्य वा ॥ ३२१ ॥ ३१७ ।। ॥ ३१८ ॥ ॥ ३१९ ।। यतः भुञ्जीमही वयं भैक्षं जीर्णं वासो वसीमहि । शीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३२२ ॥ I सम्मान्य तांस्ततो राजा स्थानं सिंहपुरा भिधम् । दत्त्वा द्विजेभ्य आरूढः श्रीमच्छत्रुञ्जये गिरौ ॥ श्रीयुगादिप्रभुं नत्वा तत्राभ्यर्च्य च भावतः । मेने स्वजन्म भूपालः कृतार्थमतिहर्षभूः ॥ ३२४ ॥ ग्रामद्वादशकं तत्र ददौ तीर्थस्य भूमिपः । पूजायै यन्महान्तस्तां 'स्वानुमानेन कुर्वते ॥ ३२५ ॥ ततश्च गिरिमार्गेणाचिराद् रैवतकाचलम् । निकषा निकषः पुण्यवतां भर्ता भुवोऽगमत् ॥ ३२६ ॥ स प्रादापयदावासान् संकलीग्रामसन्निधौ । गिरिं तत्र स्थितोऽपश्यन्नेत्रामृतरसायनम् ॥ ३२७ ॥ तदा श्रीनेमिचैत्यस्य पर्वतोर्द्धभुवि स्थितेः । जीर्णोद्धारे कारिते च श्रीमत्सज्जनमन्त्रिणा ॥ ३२८ ॥ प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः स चाब्रवीत् । तीर्थप्रभावनाहर्षवशसम्फुल्ललोचनः ॥ ३२९ ॥ दे॒व ! यादवसद्वंशावतंसस्य जिनेशितुः । प्रासादः स्वामिपादानां कृतिरेषा समीक्ष्यते* ॥३३० ॥ - युग्मम् । 1 D 'कृतेर्दध्या° । 2 N खीयखाचारं । 3 N कुपितानि च । 4 N सिंहासनाभिधम् । 5 N चानुमाने° । 6 N पर्वतोर्द्धभुवि स्थितः । * B आदर्श एतच्छ्रेोकयुग्ममेतादृशं लभ्यते प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः सचाब्रवीत् । देव ! यादवसद्वंशावतंसस्य जिनेशितुः ॥ दारिद्रौघविनाशस्य सुखसंपत्तिदायकः । प्रासादः खामिपादानां कृतिरेषा समीक्ष्यते ॥

Loading...

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588