________________
5
10
15
20
१९४
25
30
प्रभावकचरिते
तथा हि
पातु वो हेमगोपालः कम्बलं दण्डमुद्वहन् । षड्दर्शनपशुग्रामं चारयन् जैनगोचरे || ३०४ ||
538
1
व्याधूतशिरसः श्लोकमेनं सामाजिका हृदा । श्रुत्वा सत्यार्थपुष्टिं च तेऽतुलं विस्मयं दधुः || ३०५ || ततः श्रीपाल माकार्य्यास्नेहयत् तेन स प्रभुः । आद्यो धर्मो व्रतस्थानां विरोधोपशमः खलु ॥ ३०६ ॥ अस्य वृत्तं ततः श्रीमज्जयसिंहनरेशितुः । ज्ञापयित्वा च तत्पार्श्वाद् द्रव्यलक्षमदापयत् ॥ ३०७ ॥ अन्यदर्शनसम्बद्धविद्वत्प्रणतितस्तदा । प्रहीणभाग्यशक्त्यायुःस्थितिं स्वं सुविमृश्य सः ॥ ३०८ ॥ तत्रतत्रानृणो भूत्वा देवबोधो महामतिः । तेन द्रव्येण गङ्गायां गत्वाऽसानोत् परं भवम् ॥ युग्मम् । ९१३. अन्यदा सिद्धभूपालो निरपत्यतयार्दितः । तीर्थयात्रां प्रचक्रामानुपानत्पादचारतः ॥ ३१० ॥ हेमचन्द्र प्रभुस्तत्र सहानीयत तेन च । विना चन्द्रमसं किं स्यान्नीलोत्पलमतन्द्रितम् ॥ ३११ ॥ द्विधा चरणचारेण प्रभुर्गच्छन्नदृश्यत । शनैर्यान् जीवरक्षार्थं मूर्तिमानिव संयमः ॥ ३१२ ॥ अर्थितैर्वाहनारोहे निषिद्धश्चरितस्थितेः । किञ्चिद् दूनो जडा यूयमिति तानाह सौहृदात् ॥ ३१३ ॥ प्राकृतेनोत्तरं प्रादाद् यद् वयं निजडा इति । राजा चमत्कृते 'दध्यावूचेऽसौ सजडा जडाः || ३१४ ॥ वयं तु सुधियः स्वीयमाचारं दधतो ननु । निजडा इत्यहो सूरेर्ध्वनिव्याख्यातिचातुरी ॥ ३१५ ॥ दिनत्रयं न संजग्मुर्नृपस्याध्वनि सोऽपि च । कुपितानिव' विज्ञाय सान्त्वनाय तदागमम् ।। ३१६ ॥ प्रतिसीरान्तरस्थानामाचामाम्लेन भुञ्जताम् । तामपावृत्य भूपालोऽपश्यत् तदशने विधिम् ॥ अहो जितेन्द्रिया एते किन्नमन्नं हि नीरतः । आकृष्य गृहते तद् दुश्चरमेतत् तपो ध्रुवम् अज्ञान एव लोकोऽयममून् मिष्टान्न भोजिनः । भक्तेरतिशयाद् भव्यलोकानां वदति ध्रुवम् ध्यात्वेत्याह भवद्देहव्यथोच्छेदाय कर्कशम् । नाभक्तेरुक्तमित्यागः पुन्नाग ! क्षम्यतां मम ॥ ३२० ॥ सूरिः प्राह महाराज ! कुर्याद् गीः किं खरा प्रिया । अरक्तद्विष्टवृत्तानां नृपतेर्दुर्गतस्य वा ॥ ३२१ ॥
३१७ ।।
॥
३१८ ॥
॥
३१९ ।।
यतः
भुञ्जीमही वयं भैक्षं जीर्णं वासो वसीमहि ।
शीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३२२ ॥
I
सम्मान्य तांस्ततो राजा स्थानं सिंहपुरा भिधम् । दत्त्वा द्विजेभ्य आरूढः श्रीमच्छत्रुञ्जये गिरौ ॥ श्रीयुगादिप्रभुं नत्वा तत्राभ्यर्च्य च भावतः । मेने स्वजन्म भूपालः कृतार्थमतिहर्षभूः ॥ ३२४ ॥ ग्रामद्वादशकं तत्र ददौ तीर्थस्य भूमिपः । पूजायै यन्महान्तस्तां 'स्वानुमानेन कुर्वते ॥ ३२५ ॥ ततश्च गिरिमार्गेणाचिराद् रैवतकाचलम् । निकषा निकषः पुण्यवतां भर्ता भुवोऽगमत् ॥ ३२६ ॥ स प्रादापयदावासान् संकलीग्रामसन्निधौ । गिरिं तत्र स्थितोऽपश्यन्नेत्रामृतरसायनम् ॥ ३२७ ॥ तदा श्रीनेमिचैत्यस्य पर्वतोर्द्धभुवि स्थितेः । जीर्णोद्धारे कारिते च श्रीमत्सज्जनमन्त्रिणा ॥ ३२८ ॥ प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः स चाब्रवीत् । तीर्थप्रभावनाहर्षवशसम्फुल्ललोचनः ॥ ३२९ ॥ दे॒व ! यादवसद्वंशावतंसस्य जिनेशितुः । प्रासादः स्वामिपादानां कृतिरेषा समीक्ष्यते* ॥३३० ॥ - युग्मम् । 1 D 'कृतेर्दध्या° । 2 N खीयखाचारं । 3 N कुपितानि च । 4 N सिंहासनाभिधम् । 5 N चानुमाने° । 6 N पर्वतोर्द्धभुवि स्थितः । * B आदर्श एतच्छ्रेोकयुग्ममेतादृशं लभ्यते
प्रासादं धवलं दृष्ट्वा राज्ञा पृष्टः सचाब्रवीत् । देव ! यादवसद्वंशावतंसस्य जिनेशितुः ॥ दारिद्रौघविनाशस्य सुखसंपत्तिदायकः । प्रासादः खामिपादानां कृतिरेषा समीक्ष्यते ॥