Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 558
________________ 541 २२. हेमचन्द्रसूरिचरितम् । कापालिकवते' कौले शैवे चित्रपटोत्तरे । चरन् कदापि कुत्रापि कृत्रिमे कृत्रिमक्रमः ॥ ३९१ ॥ ततो वर्षाणि सप्तापि दिनानीवात्यवायत् । गुरुवाक्यैर्मनो बिभ्रत् सङ्कटेऽपि बिसङ्कटम् ॥ ३९२ ।। तस्य भोपलदेवीति कलत्रमनुगाऽभवत् । छायेव सर्वावस्थास्वमुश्चन्ती सविधे स्थितिम् ।। ३९३ ।। द्वादशवथ वर्षाणां शतेषु विरतेषु च । एकोनेषु महीनाथे सिद्धाधीशे दिवं गते ॥ ३९४ ॥ ज्ञात्वा कुतोऽपि सत्त्वा ढ्यः कमारोऽगान्निजं पुरम् । अस्थादासन्नदेशस्थो वासके श्रीतरोरधः॥३९५॥ दुर्गादेव्याः स्वरं तत्र मधुरं शुश्रुवे सुधीः । तामाजुहाव भाग्यस्य जिज्ञासुः प्रमिति तदा ॥ ३९६ ॥ मम पश्यसि चेद् राज्यं देवि ज्ञाननिधे ! ततः । उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ३९७ ।। वचनानन्तरं साऽपि तथैवाधादतिस्फुटम् । 'तू राज' इति संरावं तच्चेतःसौधदीपकम् ।। ३९८ ॥ आयात् पुरान्तरा श्रीमत्सांबस्य मिलितस्ततः । चित्ते सन्दिग्धराज्याप्तिनिमित्तान्वेषणाहतः ॥ ३९९ ॥ 10 स तेन सह संगत्य पार्श्वे श्रीहेमसुप्रभोः । तन्निषद्यावृते पट्टे उपविष्टो विशिष्टधीः ॥ ४०॥ भविष्यत्येव ते राज्यं यन्निविष्टोऽस्मदासने । एतदेव निमित्तं न इत्यमुष्य गुरुर्जगौ ॥४०१॥ राज्येच्छया पादपातीति विगानभिया नहि । नतोऽहमिति शंक्यो न प्रभो दुर्विनयो मयि ॥ ४०२॥ तत्रास्ति कृष्णदेवाख्यः सामन्तोऽश्वायुत स्थितिः। स्वसुः पतिः कुमारस्य मिलितो निशितस्य च ॥४०३॥ -युग्मम्। 15 श्रीसिद्धराजमेरौ च संजग्मुः शिवमन्दिरे । प्रधाना राज्यसर्वस्वं राज्ययोग्यपरीक्षिणः ॥ ४०४ ॥ कुमारोऽपि पुरस्यान्तराऽऽजगाम चतुष्पथे । एकत्र सङ्गतानां च प्रधानानां तदाऽमिलत् ॥ ४०५॥ कृष्णः प्रवेशयामास प्रासादे तं करे कृतम् । तत्रापरौ च तस्थाते राजपुत्रौ प्रवेशितौ ।। ४०६ ॥ तयोरेकः प्रणम्यात्र पार्षद्यान् स उपाविशत् । अपरोऽपि स्वसंव्यानपट मुत्कुलमातनोत् ॥ ४०७ ।। अथ श्रीकृष्णदेवेनोपविशेत्युदिते सति । संवृत्य वस्त्रयुग्मं स्वमुपाविक्षद् वरासने ॥ ४०८॥ 20 व्यचारयन्त नीतिज्ञा एकस्तावत् कृतानतिः । निस्तेजाः परिभूयेत खैः परैरपि निन्द्यधीः ॥ ४०९ ॥ सम्भ्रान्तलोचनं पश्यन्नपरो मुत्कलाञ्चलः । तस्य पार्थात् परैर्भूपैर्विश्वं राज्यं ग्रहीष्यते ॥ ४१०॥ असौ कुमारपालश्च दैवज्ञानुमतः पुरा । धीरं पश्यनिहायातः संवृत्याञ्चलमण्डलम् ॥ ४११ ॥ निग्रहीता विपक्षाणां विग्रहीता दिगन्तरान् । भविष्यति महाभाग्यः सार्वभौमसमः श्रिया ॥ ४१२ ॥ अभिषेकमिहैवास्य विदध्वं ध्वस्तदुर्द्धियः । आसमुद्रावधिं पृथ्वी पालयिष्यत्यसौ ध्रुवम् ॥ ४१३ ॥ 25 अथ द्वादशधा तूर्यध्वनिडम्बरिताम्बरम् । चक्रे राज्याभिषेकोऽस्य भुवनत्रयमङ्गलम् ॥ ४१४ ॥ प्रविवेशोत्सवै राजा राजसौधं नृपासनि । निविष्टो गोत्रवृद्धाभिरक्षतैरभ्यवीत ॥ ४१५ ।। कृतप्रशमनाचारः प्रतापोग्रः परंतपः । कुमारपालभूपालः पालयामास मेदिनीम् ॥ ४१६ ॥ ६१६. सपादलक्षभूमीशमोंराजं मदोद्धतम् । विग्रहीतुमनाः सेनामसावेनामसज्जयत् ॥ ४१७ ।। हास्तिकाश्वीयपादातरध्याभिरभितो वृतः । धिष्ण्यग्रहौषधीतारानिकरैरिव चन्द्रमाः ॥ ४१८ ॥ 30 चचाल लघु सामन्तमण्डलीकमहाधरैः' । अन्यैश्च क्षत्रियैः सेव्यपादाम्भोजयुगस्ततः ॥ ४१९ ॥ दिनैः कतिपयैरेवाजयमेरु सुदुर्ग्रहम् । लंकादुर्गमिवागम्यं नृपः प्राकारमासदत् ॥ ४२० ॥-विशेषकम्। परितोऽस्य च बब्बूलबदिरीखदिरद्रुमैः । करीरैर्गुपिलं नृणां दुर्गमं योजनद्वयम् ॥ ४२१ ।। 1°व्रतैः । 2 N वासकैः। 8 N भिशिष्टधीः। 4 N तत्रापरावतस्थाते। 5 N °पदं मुकुल°। 6 N मदोद्धरम् । 7 N मंडलैकमहीधरैः। 8 N करीरैगुफितं ।

Loading...

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588