________________
541
२२. हेमचन्द्रसूरिचरितम् । कापालिकवते' कौले शैवे चित्रपटोत्तरे । चरन् कदापि कुत्रापि कृत्रिमे कृत्रिमक्रमः ॥ ३९१ ॥ ततो वर्षाणि सप्तापि दिनानीवात्यवायत् । गुरुवाक्यैर्मनो बिभ्रत् सङ्कटेऽपि बिसङ्कटम् ॥ ३९२ ।। तस्य भोपलदेवीति कलत्रमनुगाऽभवत् । छायेव सर्वावस्थास्वमुश्चन्ती सविधे स्थितिम् ।। ३९३ ।।
द्वादशवथ वर्षाणां शतेषु विरतेषु च ।
एकोनेषु महीनाथे सिद्धाधीशे दिवं गते ॥ ३९४ ॥ ज्ञात्वा कुतोऽपि सत्त्वा ढ्यः कमारोऽगान्निजं पुरम् । अस्थादासन्नदेशस्थो वासके श्रीतरोरधः॥३९५॥ दुर्गादेव्याः स्वरं तत्र मधुरं शुश्रुवे सुधीः । तामाजुहाव भाग्यस्य जिज्ञासुः प्रमिति तदा ॥ ३९६ ॥ मम पश्यसि चेद् राज्यं देवि ज्ञाननिधे ! ततः । उपविश्यैव मे मूर्ध्नि स्वरं श्रुतिसुखं कुरु ॥ ३९७ ।। वचनानन्तरं साऽपि तथैवाधादतिस्फुटम् । 'तू राज' इति संरावं तच्चेतःसौधदीपकम् ।। ३९८ ॥ आयात् पुरान्तरा श्रीमत्सांबस्य मिलितस्ततः । चित्ते सन्दिग्धराज्याप्तिनिमित्तान्वेषणाहतः ॥ ३९९ ॥ 10 स तेन सह संगत्य पार्श्वे श्रीहेमसुप्रभोः । तन्निषद्यावृते पट्टे उपविष्टो विशिष्टधीः ॥ ४०॥ भविष्यत्येव ते राज्यं यन्निविष्टोऽस्मदासने । एतदेव निमित्तं न इत्यमुष्य गुरुर्जगौ ॥४०१॥ राज्येच्छया पादपातीति विगानभिया नहि । नतोऽहमिति शंक्यो न प्रभो दुर्विनयो मयि ॥ ४०२॥ तत्रास्ति कृष्णदेवाख्यः सामन्तोऽश्वायुत स्थितिः। स्वसुः पतिः कुमारस्य मिलितो निशितस्य च ॥४०३॥
-युग्मम्। 15 श्रीसिद्धराजमेरौ च संजग्मुः शिवमन्दिरे । प्रधाना राज्यसर्वस्वं राज्ययोग्यपरीक्षिणः ॥ ४०४ ॥ कुमारोऽपि पुरस्यान्तराऽऽजगाम चतुष्पथे । एकत्र सङ्गतानां च प्रधानानां तदाऽमिलत् ॥ ४०५॥ कृष्णः प्रवेशयामास प्रासादे तं करे कृतम् । तत्रापरौ च तस्थाते राजपुत्रौ प्रवेशितौ ।। ४०६ ॥ तयोरेकः प्रणम्यात्र पार्षद्यान् स उपाविशत् । अपरोऽपि स्वसंव्यानपट मुत्कुलमातनोत् ॥ ४०७ ।। अथ श्रीकृष्णदेवेनोपविशेत्युदिते सति । संवृत्य वस्त्रयुग्मं स्वमुपाविक्षद् वरासने ॥ ४०८॥ 20 व्यचारयन्त नीतिज्ञा एकस्तावत् कृतानतिः । निस्तेजाः परिभूयेत खैः परैरपि निन्द्यधीः ॥ ४०९ ॥ सम्भ्रान्तलोचनं पश्यन्नपरो मुत्कलाञ्चलः । तस्य पार्थात् परैर्भूपैर्विश्वं राज्यं ग्रहीष्यते ॥ ४१०॥ असौ कुमारपालश्च दैवज्ञानुमतः पुरा । धीरं पश्यनिहायातः संवृत्याञ्चलमण्डलम् ॥ ४११ ॥ निग्रहीता विपक्षाणां विग्रहीता दिगन्तरान् । भविष्यति महाभाग्यः सार्वभौमसमः श्रिया ॥ ४१२ ॥ अभिषेकमिहैवास्य विदध्वं ध्वस्तदुर्द्धियः । आसमुद्रावधिं पृथ्वी पालयिष्यत्यसौ ध्रुवम् ॥ ४१३ ॥ 25 अथ द्वादशधा तूर्यध्वनिडम्बरिताम्बरम् । चक्रे राज्याभिषेकोऽस्य भुवनत्रयमङ्गलम् ॥ ४१४ ॥ प्रविवेशोत्सवै राजा राजसौधं नृपासनि । निविष्टो गोत्रवृद्धाभिरक्षतैरभ्यवीत ॥ ४१५ ।।
कृतप्रशमनाचारः प्रतापोग्रः परंतपः । कुमारपालभूपालः पालयामास मेदिनीम् ॥ ४१६ ॥ ६१६. सपादलक्षभूमीशमोंराजं मदोद्धतम् । विग्रहीतुमनाः सेनामसावेनामसज्जयत् ॥ ४१७ ।।
हास्तिकाश्वीयपादातरध्याभिरभितो वृतः । धिष्ण्यग्रहौषधीतारानिकरैरिव चन्द्रमाः ॥ ४१८ ॥ 30 चचाल लघु सामन्तमण्डलीकमहाधरैः' । अन्यैश्च क्षत्रियैः सेव्यपादाम्भोजयुगस्ततः ॥ ४१९ ॥ दिनैः कतिपयैरेवाजयमेरु सुदुर्ग्रहम् । लंकादुर्गमिवागम्यं नृपः प्राकारमासदत् ॥ ४२० ॥-विशेषकम्। परितोऽस्य च बब्बूलबदिरीखदिरद्रुमैः । करीरैर्गुपिलं नृणां दुर्गमं योजनद्वयम् ॥ ४२१ ।।
1°व्रतैः । 2 N वासकैः। 8 N भिशिष्टधीः। 4 N तत्रापरावतस्थाते। 5 N °पदं मुकुल°। 6 N मदोद्धरम् । 7 N मंडलैकमहीधरैः। 8 N करीरैगुफितं ।