________________
10
१९८ प्रभावकचरिते
542 बहुधा बहुभिर्मत्यैश्छिद्यमानमपि क्षयम् । प्राप्नोति न ततः खिन्नो व्यावर्त्तत नराधिपः ॥ ४२२ ॥ उपवर्ष समागत्याणहिल्लपुरमध्यतः । चतुर्मास्यां पुनः सैन्यं जातशोषमपोषयत् ॥ ४२३ ॥ प्रावर्त्तत च तस्यान्ते पुनीष्मे न्यवर्तत । एवमेकादश समा व्यतीयुः पृथिवीपतेः ॥ ४२४ ॥ मम पीतपराम्भोधेरपि' भाग्याधिकः कथम् । अर्णोराज इति ध्यायन् क्षणं तस्थौ नराधिपः ॥ ४२५॥ तस्य वाग्भटदेवोऽस्ति मत्री मन्त्रीव नाकिनाम् । नीत्या क्षत्रेण मत्रेणोदयनस्याङ्गभूस्तदा ॥ ४२६ ॥ अपृच्छत् तं नराधीशः सङ्कटेऽस्मिन् समागते । अस्ति सप्रत्ययः कश्चित् सुरो यक्षोऽथवा सुरी ॥४२७॥ प्रातिहार्यप्रभावेण भवामो जितकाशिनः । यस्य तस्य मनोऽवश्यं वश्य नो भवतु ध्रुवम् ॥ ४२८ ॥ व्यजिज्ञपदथ श्रीमान् वाग्भटस्तस्य वाग्भटः । अवधार्य वचः सावधानेन प्रभुणा मम ।। ४२९ ।। यदा श्रीस्वामिपादानामादेशात् प्रभुसोदरः। कीर्तिपालो महाबाहुः सुराष्टामण्डलं ययौ ॥४३०।। तद्देशाधीश्वरं निग्रहीतुं नवधनाभिधम् । अनेकशी विग्रहैश्च खेदिताद्यनराधिपम् ॥ ४३१ ॥ तदा मजनकस्तत्र श्रीमानुदयनाभिधः । स्तंभतीर्थपुरावासी जज्ञे सैन्यबलप्रदः ॥ ४३२ ।। अन्यदा गच्छता तत्र पुंडरीकाविरुद्धरः। द्रष्टव्यस्यावधेदृष्टस्तेन दुष्प्राप्यदर्शनः ॥ ४३३ ॥ आचख्ये च निजेशस्य तस्य माहात्म्यमद्भुतम् । *धर्मश्रद्धाश्रिताश्चर्यादथ सोऽप्यारुरोह तम् ॥ ४३४ ॥
श्रीमद्युगादिनाथं च नमस्कृत्यातिभक्तितः । मेने कृतार्थमात्मानं स ध्यानादनुजः प्रभोः ॥ ४३५॥. 15 प्रासाद आलुलोके च तेन सोऽप्यतिजर्जरः। ततः श्रीकीर्तिपालेन प्रोचेऽसौ भांडशालिकः॥४३६॥
प्रासादस्यास्य नश्चेतस्युद्दिधीर्षा स्थिता ध्रुवम् । जित्वामुं विग्रहं प्रत्यावृत्तः सर्व विधास्यते ॥ ४३७ ।। पर्वतादवतीर्याथ प्रतस्थे पुरतोऽधिपः । अभ्यमित्रीणतां प्राप नृपः सोऽपि मदोद्धतः ॥ ४३८ ॥ तत आसीन्महायुद्धं कुन्ताकुन्ति गदागदि । सैन्ययोरुभयोः शौर्यावेशादज्ञातघातवान् ॥ ४३९ ।।
तस्मिन्नदयनोऽपि स्वस्वामिनः' पुरतः स्थितः । प्रजहे प्रहृतश्चासौ न्यपतद् भूमिमण्डले ॥४४०॥ 20 युद्धे जिते हते शत्रौ शोध्यमाने रणे प्रभुः । निरीक्ष्योदयनं श्वासावशेषायुषमूचिवान् ॥ ४४१ ।।
अनित्यो भौतिको देहः स्थिरेण यशसा त्वया । व्यकीयत स्फुटं साधु वणिग्व्यवहृतिः कटः' ॥४४२ ।। किंचिद् यदस्ति ते चित्ते शल्यं खुरखुरायितम् । ब्रूहि तद् विद्धानोऽहं किंचित् ते स्यामृणातिगः॥४४३॥ अथ स प्राह नाथ स्मो वयं स्वामिवशाः स्थिताः । तत्कार्यादपरं नैव जानीमोऽनन्यचेतनाः ॥ ४४४ ।। श्रीमसिद्धाधिपाद् विभ्यद् भवबन्धुः क्षितीश्वरः। बटुमेकं समीपे मे प्रैषीत् स न्यकृतो मया ॥४४५।। श्रीमान् कुमारपालोऽपि क्षणं मयि तदा घनम् । अधारयिष्यदत्युग्रमूरीचक्रे मयापि तत् ॥ ४४६ ।। इदानीं तु त्वदंवीणामग्रेऽसून् मुश्चतो मम । उभौ लोकौ निजाम्नायः श्रुतं शीलं पवित्रितम् ॥ ४४७ ।। मृत्यौ विप्रतिसारो नास्माकं विज्ञापयामि तु। किंचिन्मन्नन्दनस्यास्य वाग्भटाख्यस्य कथ्यताम् ॥४४८॥ शत्रुञ्जयमहातीर्थे प्रासादस्य प्रतिश्रुतः । जीर्णोद्धारस्ततः श्रेयोहेतुर्मे स विधीयताम् ॥ ४४५॥
ओमित्युक्त्वा ततः कीर्तिपालेनाङ्गीकृते तदा । परासुरभवत् तत्र श्रीमानुदयनः शमी ॥ ४५० ॥ 30
कृते तत्रानृणो वप्तुरहं स्यामधुना पुनः । स्वां देवकुलिकामेकां नगरान्तर्व्यधापयम् ॥ ४५१॥ तथाऽत्रैव पुरे 'वासी व्यवहारी महाधनः । श्रीछड़क इत्याख्यः श्रेष्ठी नवतिलक्षकः ॥ ४५२ ।। मन्मैत्र्या तेन चाकारि धर्मस्थानेऽत्र खत्तकम् । श्रीमत्तत्राजितस्वामिबिम्बं चास्थाप्यतामुना ॥ ४५३ ।। प्रतिष्ठितं च श्रीहेमसूरिभिर्ज्ञानभूरिभिः । तदीयहस्तमत्राणां माहात्म्यात् सकलं ह्यभूत् ॥ ४५४ ॥
25
1A परांभोधिरपि भाग्याधिपः। * पतित एष उत्तरार्द्धः N पुस्तके। 2 A D वखमिव । 3 N व्यवहते कटुः । 4 0 तन्मुंचतो। 5N तत् । 6N परिश्रुतः। 7N पुरे वासीद् ।