Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 554
________________ 537 २२. हेमचन्द्रसूरिचरितम् । १९३ उवाच च महाराजाऽचिन्त्यशक्तिभृतो ह्यमी । महाप्रभावा मुनयो न प्रहेयाः स्वदेशतः ।। २७१ ॥ नहि द्रव्येण विद्वांस आवय॑न्ते न चाटुभिः। परिज्ञातस्वभावा हि सद्वात्सल्येन केवलम् ॥ २७२ ॥ श्रुत्वा श्रव्यं वचस्तथ्यं स्वशिरो मुनिपादयोः । स्पर्शयित्वा जगौ वाक्यं राजा विनयसम्भृतम् ॥ २७३ ।। मुनिसद्वृत्तमाहात्म्याद् भूपालाः पालकाः क्षितेः । वासवा इव शोभन्ते तत्र हेतुर्नहीतरः ।। २७४ ।। अस्मद्देशान्तरा तिष्ठ क्रियानिष्ठमुनीश्वर ! । अर्थिप्रणयभङ्ग हि महात्मानो न कुर्वते ॥ २७५ ॥ 5 इत्थं गिरां भरैः प्रीतोऽवातिष्ठत गुरुस्तदा । तिस्रः समाः समासन्नदारिद्र्यश्च शनैरभूत् ॥ २७६ ।। तस्य न केय-विक्रेयव्यवहाराद् धनागमः । राजदत्तं हि भुज्येत तद्विना दौस्थ्यमाययौ ॥ २७७ ॥ सूरेः श्रीहेमचन्द्रस्य विदितं वृत्तमप्यभूत् । श्रीश्रीपालश्च तत्पार्श्वेऽमत्रयत् तदिदं रहः ॥ २७८ ॥ असौ भिक्षुर्निजाचारभ्रष्टो नष्टक्रियः कुधीः । निष्ठानिष्ठयतिव्यूहादृश्यवक्रः कुवृत्तभूः ॥ २७९ ॥ दारिद्यराजधानीत्वादिदानीमृणजर्जरः । मदोद्धतमहालोल लोलावशविनष्टभूः ॥ २८० ॥ 10 अधुना सपरीवारो भिक्षया भुक्तिभाक् ततः। दर्शनी दर्शनाचारे स्थापितो निजलक्षणैः ॥ २८१ ॥ सिद्धीनामष्टसंख्यानां षड् ययुस्तस्य सद्गुणैः । अणिमा लघिमा च द्वे पोषं प्रापतुरद्भुतम् ॥ २८२ ।। श्रीसिद्धाधीश्वरं मूर्त्त देवेन्द्रमिव तेजसा । सौधमौलिस्थकाकोल इव सिंहासने स्थितः ॥ २८३ ।। वर्णाश्रमगुरुं भूमावुपदेशयति स्म यः । निर्विवेकस्य तस्यैतन् मान्यावज्ञालताफलम् ॥ २८४ ॥ मया चाश्रावि तन्मत्रो यदृणोपद्रवो हि नः । राज्यपूज्यं हेमचन्द्रं विना न प्रतिहन्यते ॥ २८५ ॥ 15 तदसौ चेत् समायाति पूज्यपाद्यं ततोऽपि न । मान्योऽसौ पतितस्यास्य वकं कः प्रेक्षते सुधीः ॥ २८६ ।। अथोचुर्गुरवो यूयं यजल्पत तदेव तत् । एकत्रास्य गुणे नस्तु बहुमानः परत्र नः ॥ २८७ ॥ दृश्यते ऽनन्यसामान्यं सांक्रामिक गुणोत्तरम् । सारस्वतं न कुत्रापि समयेऽस्मिन्नमुं विना ॥ २८८ ॥ ततोऽसौ निर्विषः सर्प इव चेदागमिष्यति । म्लानमानः कुतो धीमान् लभ्याऽनेनापि सत्कृतिः ॥२८९॥ अथाह कविराजोऽपि गुणमेवेक्षते महान् । कृष्णवत् कृष्णमुक्तासुश्वदन्तधवलत्ववत् ॥ २९०॥ 20 . स्वाभिप्रायो मया प्रोचे पुनः पूज्यैर्बहुश्रुतैः । यथाविचारं कार्याणि कार्याणि गरिमोचितम् ।। २९१ ॥ अन्यदाभिनवग्रन्थगुम्फाकुलमहाकवौ । पट्टिकापट्टसंघातलिख्यमानपदब्रजे ॥ २९२ ॥ शब्दव्युत्पत्तयेऽन्योन्यं कृतोहापोहबन्धुरे । पुराणकविसन्हब्ध दृष्टान्तीकृतशब्दके ।। २९३ ॥ ब्रह्मोल्लासनिवासेऽत्र भारतीपितृमन्दिरे । श्रीहेमचन्द्रसूरीणामास्थाने सुस्थकोविदे ।। २९४ ।। क्षुधातुरपरीवारप्रेरितः स परेद्यवि । अपराह्ने समागच्छत् प्रतीहारनिवेदितः॥२९५।।-चतुर्भिः कलापकम् । 25 अभ्युत्तस्थुश्च ते देवबोधविद्वन्मतल्लिकाम् । मन्त्रौषधिप्रभास्तब्धवह्निवच्छीततेजसम् ॥ २९६॥ स्वागतं स्वागतं विद्वत्कोटीर जगती' श्रुतः । कृतपुण्यं दिनं यत्र जातस्त्वं लोचनातिथिः ॥ २९७ ॥ तदलंक्रियतामद्यार्द्धासनं नः कलानिधे !। सङ्कटेष्वपि नियूंढकलाप्रागल्भ्यभूषित ! ॥ २९८ ॥ श्रुत्वेति देवयोधोऽपि दध्यौ मे मर्म वेत्त्यसौ । कथनात् कथनातीतकलातो वा न विद्महे ॥ २९९ ॥ यथातथा महाविद्वानसौ भाग्यश्रियोर्जितः । अत्र को मत्सरः स्वच्छे बहुमानः शुभोदयः ॥ ३००॥ 30 समयेऽद्यतने कोऽस्य समानः पुण्य-विद्ययोः । गुणेषु कः प्रतिद्वन्द्वी तस्मात् प्राञ्जलतोचिता ।। ३०१॥ अथोपाविशदेतेनानुमतेऽर्द्धासने कृती । मनसा मन्यमानश्च पुंरूपां तां सरस्वतीम् ।। ३०२ ॥ सविस्मयं गिरं प्राह सारसारखतोज्वलः । पार्षद्यपुलकारघनाघनघनप्रभाम् ॥ ३०३ ॥ 1 A क्षितौ; N क्षितैः। 2A दारिद्रश्च; N समासन्नादरिद्र । 3 N नष्टः क्रिया। 4 N योषे। 5 N नान्यसामान्य । 6N संक्रामित°। 70 °मानकृतो। 8 N °संदृष्ट । 9A B जगतीश्वरः । प्र०२५

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588