Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 552
________________ 535 २२. हेमचन्द्रसूरिचरितम् । (३) नमः कर्पूरपूराभं, चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं ... वाचाऽनुपदमेवासौ ताः पुपूरे कवीश्वरः । सिद्धसारस्वतानां हि विलम्बकविता कुतः ॥ २१७ ॥ ताश्व मूर्तिमेकां नमस्यामः शम्भोरम्भोमयीमिमाम् । अन्नोत्पन्नतया यस्याः (१) पौत्रः सोऽपि पितामहः ॥ २९८ ॥ चलितश्चकितो 'भीतस्तव देव ! प्रयाणके । १९१ (२) सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २१९ ॥ (३) नभः कर्पूरपूराभं चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं करिष्यति शनैः शनैः ॥ २२० ॥ इत्थं गोष्ठ्या महाविद्वनन्शिरःकम्पकृता तदा । कियन्तमपि निर्वाह्य क्षणं सौधं ययौ नृपः ॥ २२१ ॥ ११. अन्यदा श्रीदेवसूरिजितवादक्षणे मुदा । दत्ते वित्ते नरेन्द्रेण लक्षसंख्ये तदुद्धृते ॥ २२२ ॥ अपरेणापि वित्तेन जैनप्रासाद उन्नते । विधापिते ध्वजारोप विधानाख्यमहामहे ॥ २२३ ॥ देवयोधोऽपि सत्पात्रं तत्राहूयत हर्पतः । समायातेन भूपेन धर्मे ते स्युः समा यतः ॥ २२४ ॥ श्रीजयसिंहमेर्वाख्य महेशभुवनाप्रतः । आगच्छन् शङ्करं दृष्ट्वा शार्दूलपद्मातनोत् ॥ २२५ ॥ यतः एको रागिषु राजते प्रियतमादेहार्द्धहारी हरो श्रीमद्रराजविहारेऽसावाययावुत्सवोन्नते । दृष्ट्वाऽर्हन्तं द्वितीयं च पदं प्रणिजगाद सः ॥ २२६ ॥ नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः । ततस्तत्र महापर्षत्पार्षद्यान् बुधशेखरान् । सावहेलं समीक्ष्याह स्वज्ञानाशावलिप्तधीः ॥ २२७ ॥ तद्यथा दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ २२८ ॥ भद्रासने समासीनः शक्तिप्रकटनाकृते । आह भूपं नरं कश्चिदानाययत पामरम् ॥ २२९ ।। राज्ञाऽऽदिष्टः प्रतीहारस्तत्क्षणादानयद् द्रुतम् । श्रीसिद्धाधीशकासारात् कञ्चित् कासारवाहकम् ॥२३०॥ भगवानपि पप्रच्छ किं ते परिचयोऽक्षरे । कियानप्यस्ति स प्राह 'स्वज्ञातिसदृशं वचः ॥ २३१ ॥ स्वामिन्नाजन्म नो शिक्षे 'था जा' इत्यक्षरे विना । रक्ताक्षवाहे रक्ताक्षस्तत्पुच्छास्यगतागतान् ॥ २३२ ॥ उवाच विदुषां नाथो देवबोधस्तदीयके' । उत्तमाङ्गे करं न्यस्यामुष्य वाक् श्रूयतां जनैः ॥ २३३ ॥ ततो दत्तावधानेषु सभ्येषु स्थिरधीरगीः । काव्याभ्यासीव महिषीमहामात्योऽब्रवीदिदम् ॥ २३४ ॥ तं नौमि यत्करस्पर्शाद् व्यामोहमलिने हृदि । सद्यः सम्पद्यते गद्यपद्यबन्धविदग्धता ।। २३५ । इत्याकर्ण्य सकर्णेषूत्कर्णेध्वतिचमत्कृतेः । द्रव्यलक्षं ददौ सिद्धाधीश्वरोऽस्य कवीशितुः ॥ २३६ ॥ ६१२. आप्राक् तदीयवैरस्यात् श्रीपालोऽपि कृतिप्रभुः । वृत्तान्यन्वेषयत्यस्यासूयागर्भमना मनाक् ॥ २३७॥ अन्यदात्यद्भुतं चारैर्भगवच्चरितं किल । महन्निन्द्यमवज्ञेयं सम्यग् विज्ञातमौच्यत ॥ २३८ ॥ 1 D चकितश्छन्नस्तव । 2 N ध्वजारोप्य । 3 N स्वज्ञानासाविलप्तधीः । 4 N प्रज्ञाति° । 5 N देवबोधस्तृतीयके । 5 10 15 20 25 30

Loading...

Page Navigation
1 ... 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588