Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 551
________________ 5 10 15 20 25 30 १९० प्रभावकचरिते इद' महिपतिदम्भस्तम्भसंरम्भधीरं धरणितलमिहैव स्थानमस्मद्विधानाम् ॥ २०९ ॥ इत्युक्त्वाऽथ प्रतीहार' पटास्तृतधरातले । उपाविशद् विशां नाथः प्रमाथो दोषविद्विषाम् ॥ २०२ ॥ पर्षदोऽनुचितः कोऽयमिति हस्तेन दर्शिते । कविराजे नृपोऽवादीदनादीनवगीर्भरः ॥ २०३ ॥ एकाहविहितस्फीतप्रबन्धोऽयं कृतीश्वरः । कविराज इतिख्यातः श्रीपालो नाम मानभूः ॥ २०४ ॥ श्री दुर्लभसरोराजस्तथा रुद्रमहालये । अनिर्वाच्यरसैः काव्यैः प्रशस्तीरकरोदसौ ॥ २०५ ॥ महाप्रबन्धं चक्रे च वैरोचनपराजयम् । विहस्यः सद्भिरन्योऽपि नैवास्य तु किमुच्यते ॥ २०६ ॥ श्रुत्वेति स्मितमाधाय देवबोधकविर्जगौ । काव्यमेकं लसद्भर्वपर्वताधित्यकासमम् ॥ २०७ ॥ तथा हि शुक्रः कवित्वमापन्नः एकाक्षिविकलोऽपि सन् । चक्षुर्द्वयविहीनस्य युक्ता ते कविराजता ॥ २०८ ॥ अतिशीघ्रे तथा गुम्फे भिन्त्यन्तः पूरणाकृतौ । कोऽभिमानस्ततो धीमनेकमस्मद्वचः शृणु ॥ २०९ ॥ तद्यथा भ्राग्रमकुविन्द ! कन्दलयता वस्त्राण्यमूनि त्वया गोणीविभ्रमभाजनानि बहुशोऽप्यात्मा किमायास्यते । अप्येकं रुचिरं चिरादभिनवं वासस्तदासूत्र्यते यन्नोज्झन्ति कुचस्थलात् क्षणमपि क्षोणीभृतां वल्लभाः ॥ २९० ॥ समस्यां दुर्गमां कांचित् पृच्छतेति नृपोदिते । श्रीपाल ऊचिवानेकं स्फुटं शिखरिणीपदम् ॥ २१ ॥ तच 'कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनि' तत्पाठपृष्ट एवायमवदत् ' कविनायकः । चरणत्रितयं वृत्ते को विलम्बोऽप्यमूहशि ॥ २१२ ॥ तद्यथा चिरं चित्तोद्याने चरसि च मुखाब्जं पिबसि च क्षणादेणाक्षीणां विषयविषमुद्रां हरसि च । नृप । त्वं मानाद्रि दलयसि च किं कौतुककरः कुरङ्गः किं भृङ्गो मरकतमणिः किं किमशनिः ॥ २१३ ॥ 534 गृहाण चैकं मत्पार्श्वे किंशब्दं व्यवहारतः । दौस्थ्यं यत्र भवेद् यस्याधमर्णो न स तत्र किम् ॥ २१४ ॥ निगद्यन्ते समस्याश्चामूदृश्यो विषमार्थकाः । एकपादा द्विपादा च त्रिपदी च बुधोचिता ॥ २१५ ॥ किंशब्दबहलास्त्वेताः शून्यप्रश्ननिभा नृप ! । सहक्षा भणितेरस्य निन्द्या संसदि धीमताम् ॥ २१६ ॥ तथा हि (१) पौत्रः सोपि पितामहः । (२) सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 1 N इह हि । 2 N इत्युक्त्वा च । 8AD प्रतीहारः । 4 N एकोहं विहित° । 5 N भूमिभूः । 6 N कविगलिता । 7 N एवासाववदत् । 8BN निंया कोविदसम्पदा ।

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588