________________
535
२२. हेमचन्द्रसूरिचरितम् ।
(३) नमः कर्पूरपूराभं, चन्द्रो विद्रुमपाटलः । कज्जलं क्षीरसङ्काशं ... वाचाऽनुपदमेवासौ ताः पुपूरे कवीश्वरः । सिद्धसारस्वतानां हि विलम्बकविता कुतः ॥ २१७ ॥
ताश्व
मूर्तिमेकां नमस्यामः शम्भोरम्भोमयीमिमाम् ।
अन्नोत्पन्नतया यस्याः (१) पौत्रः सोऽपि पितामहः ॥ २९८ ॥ चलितश्चकितो 'भीतस्तव देव ! प्रयाणके ।
१९१
(२) सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २१९ ॥ (३) नभः कर्पूरपूराभं चन्द्रो विद्रुमपाटलः ।
कज्जलं क्षीरसङ्काशं करिष्यति शनैः शनैः ॥ २२० ॥
इत्थं गोष्ठ्या महाविद्वनन्शिरःकम्पकृता तदा । कियन्तमपि निर्वाह्य क्षणं सौधं ययौ नृपः ॥ २२१ ॥ ११. अन्यदा श्रीदेवसूरिजितवादक्षणे मुदा । दत्ते वित्ते नरेन्द्रेण लक्षसंख्ये तदुद्धृते ॥ २२२ ॥ अपरेणापि वित्तेन जैनप्रासाद उन्नते । विधापिते ध्वजारोप विधानाख्यमहामहे ॥ २२३ ॥ देवयोधोऽपि सत्पात्रं तत्राहूयत हर्पतः । समायातेन भूपेन धर्मे ते स्युः समा यतः ॥ २२४ ॥ श्रीजयसिंहमेर्वाख्य महेशभुवनाप्रतः । आगच्छन् शङ्करं दृष्ट्वा शार्दूलपद्मातनोत् ॥ २२५ ॥
यतः
एको रागिषु राजते प्रियतमादेहार्द्धहारी हरो श्रीमद्रराजविहारेऽसावाययावुत्सवोन्नते । दृष्ट्वाऽर्हन्तं द्वितीयं च पदं प्रणिजगाद सः ॥ २२६ ॥ नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः ।
ततस्तत्र महापर्षत्पार्षद्यान् बुधशेखरान् । सावहेलं समीक्ष्याह स्वज्ञानाशावलिप्तधीः ॥ २२७ ॥
तद्यथा
दुर्वारस्मरघस्मरोरगविषव्यासङ्गमूढो जनः
शेषः कामविडम्बितो न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ २२८ ॥ भद्रासने समासीनः शक्तिप्रकटनाकृते । आह भूपं नरं कश्चिदानाययत पामरम् ॥ २२९ ।। राज्ञाऽऽदिष्टः प्रतीहारस्तत्क्षणादानयद् द्रुतम् । श्रीसिद्धाधीशकासारात् कञ्चित् कासारवाहकम् ॥२३०॥ भगवानपि पप्रच्छ किं ते परिचयोऽक्षरे । कियानप्यस्ति स प्राह 'स्वज्ञातिसदृशं वचः ॥ २३१ ॥ स्वामिन्नाजन्म नो शिक्षे 'था जा' इत्यक्षरे विना । रक्ताक्षवाहे रक्ताक्षस्तत्पुच्छास्यगतागतान् ॥ २३२ ॥ उवाच विदुषां नाथो देवबोधस्तदीयके' । उत्तमाङ्गे करं न्यस्यामुष्य वाक् श्रूयतां जनैः ॥ २३३ ॥ ततो दत्तावधानेषु सभ्येषु स्थिरधीरगीः । काव्याभ्यासीव महिषीमहामात्योऽब्रवीदिदम् ॥ २३४ ॥ तं नौमि यत्करस्पर्शाद् व्यामोहमलिने हृदि ।
सद्यः सम्पद्यते गद्यपद्यबन्धविदग्धता ।। २३५ ।
इत्याकर्ण्य सकर्णेषूत्कर्णेध्वतिचमत्कृतेः । द्रव्यलक्षं ददौ सिद्धाधीश्वरोऽस्य कवीशितुः ॥ २३६ ॥ ६१२. आप्राक् तदीयवैरस्यात् श्रीपालोऽपि कृतिप्रभुः । वृत्तान्यन्वेषयत्यस्यासूयागर्भमना मनाक् ॥ २३७॥ अन्यदात्यद्भुतं चारैर्भगवच्चरितं किल । महन्निन्द्यमवज्ञेयं सम्यग् विज्ञातमौच्यत ॥ २३८ ॥
1 D चकितश्छन्नस्तव । 2 N ध्वजारोप्य । 3 N स्वज्ञानासाविलप्तधीः । 4 N प्रज्ञाति° । 5 N देवबोधस्तृतीयके ।
5
10
15
20
25
30