Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
529
२२. हेमचन्द्रसूरिचरितम् ।
१८५ प्रवर्तिनीप्रतिष्ठां च दापयामास नम्रगीः । तदैवामिनवाचार्यों गुरुभ्यः सभ्यसाक्षिकम् ।। ६२ ।। सिंहासनासनं तस्या अन्वमानयदेष च । कटरे जननीभक्तिरुत्तमानां कषोपलः ।। ६३ ॥ ६४. श्रीहेमचन्द्रसूरिः श्रीसङ्घसागरकौस्तुभः । विजहारान्यदा श्रीमदणहिल्लपुरं पुरम् ॥ ६४ ॥
श्रीसिद्धभूभृदन्येशु राजपाटिकया परन् । हेमचन्द्रं प्रभुं वीक्ष्य तटस्थविपणौ स्थितम् ॥ ६५॥ निरुध्य टिंबकासन्ने गजप्रसरमङ्कुशात् । किंचिद् भणिष्यतेत्याह प्रोवाच प्रभुरप्यथ ॥ ६६ ॥
कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् ।
त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः॥ ६७ ॥ श्रुत्वेति भूपतिः प्राह तुष्टिपुष्टः सुधीश्वरः । मध्याह्न मे प्रमोदायागन्तव्यं भवता सदा ॥ ६८ ॥ तत्पूर्व दर्शनं तस्य जज्ञे कुत्रापि सत्क्षणे । आनन्दमन्दिरे राज्ञा यत्राजर्यमभूत् प्रभोः ॥ ६९ ॥ अन्यदा सिद्धराजोऽपि जित्वा मालवमण्डलम् । समाजगाम तस्मै चाशिषं दर्शनिनो ददुः ॥७०॥ 10 तत्र श्रीहेमचन्द्रोऽपि सूरिभूरिकलानिधिः । उवाच काव्यमव्यप्रमतिश्रव्यनिदर्शनम् ॥ ७१ ॥
तथा हिभूमि कामगवि ! स्वगोमयरसैरासिश्च रनाकरा ! __ मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भो भव । धृत्वा कल्पतरोदलानि सरलैर्दिवारणास्तोरणा
15 न्याधत्त खकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥७२॥ व्याख्याविभूषिते वृत्ते वृत्ते इव विभोस्ततः । आजुहावावनीपालः सूरिं सौधे पुनः पुनः ॥ ७३ ॥ ६५. अन्यदाऽवन्तिकोशीयपुस्तकेषु नियुक्तकैः । दर्यमानेषु भूपेन प्रैक्षि लक्षणपुस्तकम् ॥ ७४ ।।
किमेतदिति पप्रच्छ स्वामी 'तेऽपि व्यजिज्ञपन् । भोज व्या करणं ह्येतच्छन्दशास्त्रं प्रवर्त्तते ॥ ७५ ॥ असौ हि मालवाधीशो विद्वञ्चक्रशिरोमणिः । शब्दालङ्कारदैवज्ञतर्कशास्त्राणि निर्ममे ॥ ७६॥ 20 चिकित्सा-राजसिद्धान्त-रस-वास्तूदयानि च । अङ्क-शाकुनकाध्यात्म-स्वप्र-सामुद्रिकान्यपि ॥ ७७ ॥ ग्रन्थान् निमित्तव्याख्यान-प्रश्नचूडामणीनिह । विवृतिं चायसद्भावेऽर्घकाण्ड' मेघमालया ॥ ७८ ॥ भपालोऽप्यवदत किं नास्मरकोशे शास्त्रपद्धतिः । विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे॥७९॥ सर्वे सम्भूय विद्वांसो हेमचन्द्रं व्यलोकयन् । महाभक्त्या च राज्ञाऽसावभ्यर्च्य प्रार्थितः प्रभुः॥८॥ शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् । पूरयख महर्षे! त्वं विना त्वामत्र कः प्रभुः॥ ८१ ॥ 25 संक्षिप्तश्च प्रवृत्तोऽयं समयेऽस्मिन् कलापकः । लक्षणं तत्र निष्पत्तिः शब्दानां नास्ति तादृशी ।। ८२ ॥ पाणिनिर्लक्षणं वेदस्याङ्गमित्यत्र च द्विजाः । अवलेपादसूयन्ति कोऽर्थस्तैरुन्मनायितैः ॥ ८३ ॥ यशो मम तव ख्यातिः पुण्यं च मुनिनायक' ! । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ।। ८४ ॥ इत्याकर्ष्याभ्यधात् सूरिहेमचन्द्रः सुधीनिधिः । कार्येषु नः किलोक्तिर्वः स्मारणायैव केवलम् ॥ ८५ ॥ परं व्याकरणान्यष्टौ वर्तन्ते पुस्तकानि च । तेषां श्रीभारतीदेवीकोश एवास्तिता ध्रुवम् ।। ८६॥ 30 आनाययतु काश्मीरदेशात् तानि स्खमानुषैः । महाराजो यथा सम्यक् शब्दशास्त्रं प्रतन्यते ।। ८७ ॥ इति तस्योक्तिमाकर्ण्य तत्क्षणादेव भूपतिः । प्रधानपुरुषान् प्रैषीद वाग्देवीदेशमध्यतः ॥८८॥ प्रवराख्यपुरे तत्र प्राप्तास्ते देवतां गिरम् । वन्दनादिभिरभ्यर्च्य तुष्टुवुः पाठनस्तवैः ॥ ८९॥
1N खाम्यपीति । 2N °तरुवास्तू । 3 N ऽर्थशास्त्रं; Bऽशास्त्रं । 4 BD'नायकः। 5 N °वास्ति ते ध्रुवम् ।
प्र. २४

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588