________________
529
२२. हेमचन्द्रसूरिचरितम् ।
१८५ प्रवर्तिनीप्रतिष्ठां च दापयामास नम्रगीः । तदैवामिनवाचार्यों गुरुभ्यः सभ्यसाक्षिकम् ।। ६२ ।। सिंहासनासनं तस्या अन्वमानयदेष च । कटरे जननीभक्तिरुत्तमानां कषोपलः ।। ६३ ॥ ६४. श्रीहेमचन्द्रसूरिः श्रीसङ्घसागरकौस्तुभः । विजहारान्यदा श्रीमदणहिल्लपुरं पुरम् ॥ ६४ ॥
श्रीसिद्धभूभृदन्येशु राजपाटिकया परन् । हेमचन्द्रं प्रभुं वीक्ष्य तटस्थविपणौ स्थितम् ॥ ६५॥ निरुध्य टिंबकासन्ने गजप्रसरमङ्कुशात् । किंचिद् भणिष्यतेत्याह प्रोवाच प्रभुरप्यथ ॥ ६६ ॥
कारय प्रसरं सिद्ध ! हस्तिराजमशङ्कितम् ।
त्रस्यन्तु दिग्गजाः किं तैर्भूस्त्वयैवोद्धृता यतः॥ ६७ ॥ श्रुत्वेति भूपतिः प्राह तुष्टिपुष्टः सुधीश्वरः । मध्याह्न मे प्रमोदायागन्तव्यं भवता सदा ॥ ६८ ॥ तत्पूर्व दर्शनं तस्य जज्ञे कुत्रापि सत्क्षणे । आनन्दमन्दिरे राज्ञा यत्राजर्यमभूत् प्रभोः ॥ ६९ ॥ अन्यदा सिद्धराजोऽपि जित्वा मालवमण्डलम् । समाजगाम तस्मै चाशिषं दर्शनिनो ददुः ॥७०॥ 10 तत्र श्रीहेमचन्द्रोऽपि सूरिभूरिकलानिधिः । उवाच काव्यमव्यप्रमतिश्रव्यनिदर्शनम् ॥ ७१ ॥
तथा हिभूमि कामगवि ! स्वगोमयरसैरासिश्च रनाकरा ! __ मुक्तास्वस्तिकमातनुध्वमुडुप ! त्वं पूर्णकुम्भो भव । धृत्वा कल्पतरोदलानि सरलैर्दिवारणास्तोरणा
15 न्याधत्त खकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः ॥७२॥ व्याख्याविभूषिते वृत्ते वृत्ते इव विभोस्ततः । आजुहावावनीपालः सूरिं सौधे पुनः पुनः ॥ ७३ ॥ ६५. अन्यदाऽवन्तिकोशीयपुस्तकेषु नियुक्तकैः । दर्यमानेषु भूपेन प्रैक्षि लक्षणपुस्तकम् ॥ ७४ ।।
किमेतदिति पप्रच्छ स्वामी 'तेऽपि व्यजिज्ञपन् । भोज व्या करणं ह्येतच्छन्दशास्त्रं प्रवर्त्तते ॥ ७५ ॥ असौ हि मालवाधीशो विद्वञ्चक्रशिरोमणिः । शब्दालङ्कारदैवज्ञतर्कशास्त्राणि निर्ममे ॥ ७६॥ 20 चिकित्सा-राजसिद्धान्त-रस-वास्तूदयानि च । अङ्क-शाकुनकाध्यात्म-स्वप्र-सामुद्रिकान्यपि ॥ ७७ ॥ ग्रन्थान् निमित्तव्याख्यान-प्रश्नचूडामणीनिह । विवृतिं चायसद्भावेऽर्घकाण्ड' मेघमालया ॥ ७८ ॥ भपालोऽप्यवदत किं नास्मरकोशे शास्त्रपद्धतिः । विद्वान् कोऽपि कथं नास्ति देशे विश्वेऽपि गूर्जरे॥७९॥ सर्वे सम्भूय विद्वांसो हेमचन्द्रं व्यलोकयन् । महाभक्त्या च राज्ञाऽसावभ्यर्च्य प्रार्थितः प्रभुः॥८॥ शब्दव्युत्पत्तिकृच्छास्त्रं निर्मायास्मन्मनोरथम् । पूरयख महर्षे! त्वं विना त्वामत्र कः प्रभुः॥ ८१ ॥ 25 संक्षिप्तश्च प्रवृत्तोऽयं समयेऽस्मिन् कलापकः । लक्षणं तत्र निष्पत्तिः शब्दानां नास्ति तादृशी ।। ८२ ॥ पाणिनिर्लक्षणं वेदस्याङ्गमित्यत्र च द्विजाः । अवलेपादसूयन्ति कोऽर्थस्तैरुन्मनायितैः ॥ ८३ ॥ यशो मम तव ख्यातिः पुण्यं च मुनिनायक' ! । विश्वलोकोपकाराय कुरु व्याकरणं नवम् ।। ८४ ॥ इत्याकर्ष्याभ्यधात् सूरिहेमचन्द्रः सुधीनिधिः । कार्येषु नः किलोक्तिर्वः स्मारणायैव केवलम् ॥ ८५ ॥ परं व्याकरणान्यष्टौ वर्तन्ते पुस्तकानि च । तेषां श्रीभारतीदेवीकोश एवास्तिता ध्रुवम् ।। ८६॥ 30 आनाययतु काश्मीरदेशात् तानि स्खमानुषैः । महाराजो यथा सम्यक् शब्दशास्त्रं प्रतन्यते ।। ८७ ॥ इति तस्योक्तिमाकर्ण्य तत्क्षणादेव भूपतिः । प्रधानपुरुषान् प्रैषीद वाग्देवीदेशमध्यतः ॥८८॥ प्रवराख्यपुरे तत्र प्राप्तास्ते देवतां गिरम् । वन्दनादिभिरभ्यर्च्य तुष्टुवुः पाठनस्तवैः ॥ ८९॥
1N खाम्यपीति । 2N °तरुवास्तू । 3 N ऽर्थशास्त्रं; Bऽशास्त्रं । 4 BD'नायकः। 5 N °वास्ति ते ध्रुवम् ।
प्र. २४