Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 548
________________ 531 २२. हेमचन्द्रसूरिचरितम् । १८७ तथा हिहेमसूरि अत्थाणि ते ईसर जे पंडिया। लच्छि-वाणि मुहकाणि सा पई भागी मुह मरउं ॥ ११९ ॥ तारमुक्तेऽस्य' पूर्वाह्रौ नाम्ना पूज्यप्रजल्पनात् । अवज्ञाकृतिनोऽभूवन सभ्यानां कोपतो दृशः ॥ १२० ।। माजिष्ठाः सावधानेषु तेषु तस्य पदत्रयम् । उवाच चारणस्तच श्रुत्वा ते पुलकं दधुः॥ १२१ ॥-युग्मम् 15 अचिन्तयंश्च वाण्यस्य चमत्कारकृदुन्नता । बुधस्य हि स्थितिर्यत्र तत्र स्यान्महिमा गुरुः ॥ १२२ ॥ ऊचुर्मुदा ते सम्भूय पुनः पठ पुनः पठ । पठिते प्रभवोऽवोचनिःक्षोभस्त्रिः' पुनः पठ ।। १२३ ॥ चतुःकृत्वोऽपि पाठे तु मते कृतिभिरादरात् । कोपाभासमिवाबिभ्रद् विचाराच्चारणोऽवदत् ॥ १२४ ॥ यूयं यथेष्टदातारो यदि तत्स्वानुमानतः । गृहाम्यहं गुरुं भारं वाहीक इव दुर्वहम् ॥ १२५ ॥ त्रिःपाठे दोहकस्यास्य यल्लब्धं तेन मे धृतिः। नैवाधिकेन कार्य में प्रत्युताहितहृदुजा ॥ १२६ ॥ तस्यायुतत्रयं पूज्याः सभ्यपादिदापयन् । स ऊचे मे धनं पूर्णमासप्तपुरुषावधि ।। १२७ ॥ . अहं प्रतिग्रहं गृहे 'न चातोऽभ्यधिकं किल । इत्युक्त्वा प्रययौ सोऽथ प्रदेशं स्वसमीहितम् ॥ १२८॥ ६७. राज्ञा श्रीसिद्धराजेनान्यदाऽनुयुयुजे प्रभुः । भवतां कोऽस्ति पट्टस्य योग्यः शिष्यो गुणाधिकः॥१२९॥ तमस्माकं दर्शयत चित्तोत्कर्षाय मामिव । अपुत्रमनुकम्पाई पूर्वे त्वां मा स्म शोचयन् ॥ १३० ॥ आह श्रीहेमचन्द्रश्च न कोऽप्येवं हि चिन्तकः । आद्योऽप्यभूदिलापालः सत्पात्राम्भोधिचन्द्रमाः॥१३॥1॥ सज्ज्ञानमहिमस्थैर्य मुनीनां किं न जायते । कल्पद्रुमसमे राज्ञि त्वयीदृशि कृतस्थितौ ॥ १३२ ॥ अस्त्यामुष्यायणो रामचन्द्राख्यः कृतिशेखरः । प्राप्तरेखः प्राप्तरूपः संघे विश्वकलानिधिः ।। १३३ ।। अन्यदाऽदर्शयंस्तेऽमुं क्षितिपस्य स्तुतिं च सः । अनुक्तामाद्यविद्वद्भिहल्लेखाधायिनी व्यधात् ।। १३४ ।। तथा हिमात्रयाऽप्यधिकं किंचिन्न सहन्ते जिगीषवः। 20 इतीव त्वं धरानाथ ! धारानाथमपाकृथाः ॥ १३५ ॥ शिरोधूननपूर्व च भूपालोऽत्र दृशं दधौ । रामे वामेतराचारो विदुषां महिमस्पृशाम् ॥ १३६ ।। 'एकदृष्टिर्भवान् भूयाद् वत्स! जैनेन्द्रशासने । महापुण्योऽयमाचार्यो यस्य त्वं पदरक्षकः ॥ १३७ ॥ इत्युक्त्वा विरते राज्ञि रामस्यादुष्यदेककम् । नेत्रं दृष्टिहि दुर्मुष्या सुकृतातिशयस्पृशाम् ॥ १३८ ॥ उपाश्रयाश्रितस्यास्य महापीडापुरःसरम् । व्यनशद् दक्षि चक्षुर्न रत्नमनुपद्रवम् ॥ १३९ ॥ कर्मप्रामाण्यमालोच्य ते शीतीभूतचेतसः। स्थितास्तत्र चतुर्मासीमासीनास्तपसि स्थिरे ॥ १४०॥ ६८. चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्यामी श्रीसङ्घाने प्रतुष्टुवुः ॥ १४१ ॥ सुधासारवचःस्तोमाकृष्टमानसवासनाः । शुश्रषवः समायान्ति तत्र दर्शनिनोऽखिलाः ॥ १४२ ॥ पाण्डवानां परिव्रज्याव्याख्याने विहितेऽन्यदा । ब्राह्मणा मत्सराध्माता व्याचख्युनृपतेरिदम् ।। १४३ ॥ स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ॥१४४ ॥30 तत्रेदमुच्यते स्वायुःप्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुहिमवद्भूधराध्वनि ॥ १४५ ।। श्रीकेदारस्थितं शम्भुं स्नानपूजनपूर्वकम् । आराध्य परमाभक्तिस्वान्ताः" स्वान्तमसाधयन् ॥-युग्मम् । 25 ___1B तारमुक्तेश्च; पूर्वाहौ। 2 N गुरोः। 3D निक्षोभः पुनस्त्रिः पठ। 4 A नः15 N न वातोऽ। 6 D कंचिन्न । 7A B D एकादृष्टि । 8 A D पुण्यरक्षकः। 9N रामस्यादुपदेशकम् । 10 N परया भक्त्या खान्ताः ।

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588