Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
5
10
15
20
१८६
25
30
प्रभावकचरिते
समादिशत् ततस्तुष्टा निजाधिष्ठायकान् गिरा । मम प्रसादवित्तः श्री हेमचन्द्रः सिताम्बरः ॥ ९० ॥ ततो मूर्त्त्यन्तरस्येव मदीयस्यास्य हेतवे । समर्प्य प्रेष्यतां प्रेष्यवर्गः पुस्तकसञ्चयम् ॥ ९१ ॥ ततः सत्कृत्य तान् सम्यग् भारतीसचिवा नरान् । पुस्तकान्यर्पयामासुः प्रैषुश्चोत्साहपण्डितम् ॥ ९२ ॥ अचिरान्नगरं स्वीयं प्रापुर्देवीप्रसादिताः । हर्षप्रकर्षसम्पन्नपुलकाङ्कुरपूरिताः ॥ ९३ ॥
I
सर्वं विज्ञपयामासुर्भूपालाय गिरोदिताः । निष्ठानिष्ठे प्रभौ हेमचन्द्रे तोषमहादरम् ॥ ९४ ॥ इत्याकर्ण्य चमत्कारं धारयन् वसुधाधिपः । उवाच धन्यो मद्देशोऽहं च यत्रेदृशः कृती ॥ ९५ ॥ श्री हेमसूरयोऽप्यत्रालोक्य व्याकरणव्रजम् । शास्त्रं चक्रुर्नवं श्रीमत् सिद्ध है मा ख्य मद्भुतम् ॥ ९६ ॥ द्वात्रिंशत्पाद संपूर्णमष्टाध्यायमुणादिमत् । धातुपारायणोपेतं रङ्गल्लिङ्गानुशासनम् ॥ ९७ ॥ सूत्रसद्वृत्तिमन्नाममालानेकार्थसुन्दरम् । मौलिं लक्षणशास्त्रेषु विश्वविद्वद्भिरादृतम् । ९८ ।। - त्रिभिर्विशेषकम् । आदौ विस्तीर्णशास्त्राणि नहि पाठ्यानि सर्वतः । आयुषा सकलेनापि पुमर्थस्खलनानि तत् ॥ ९९ ॥ संकीर्णानि च दुर्बोधदोषस्थानानि कानिचित् । एतत् प्रमाणितं तस्माद् विद्वद्भिरधुनातनैः ॥ १०० ॥ श्रीमूलराजप्रभृति' राज पूर्वजभूभृताम् । वर्णवर्णनसम्बद्धं पादान्ते लोकमेककम् ॥ १०१ ॥ तच्चतुष्कं च सर्वान्ते श्लोकैस्त्रिंशद्भिरद्भुता । पञ्चाधिकैः प्रशस्तिश्च विहिताऽवहितैस्तदा ॥१०२॥ युग्मम् । राज्ञः पुरः पुरोगैश्च विद्वद्भिर्वाचितं ततः । चक्रे लक्षत्रयं वर्षे राज्ञा पुस्तकलेखने ॥ १०३ ॥ राजादेशान्नियुक्तैश्च सर्वस्थानेभ्य उद्यतैः । तदा चाहूय सच्चक्रे लेखकानां शतत्रयम् ॥ १०४ ॥ पुस्तकाः समलेख्यन्त सर्वदर्शनिनां ततः । प्रत्येकमेवादीयन्ताभ्येतॄणामुद्यमस्पृशाम् ॥ १०५ ॥ - विशेषकम् । अंग-वंग-कलिंगेषु लाट-कर्णाट-कुंकणे ।
महाराष्ट्र- सुराष्ट्रासु वत्से कच्छे च मालवे ।। १०६ ॥ सिंधु- सौवीर - नेपाले पारसीक-मुरंडयो:' । गंगापारे हरिद्वारे काशि- चेदि - गयासु च ॥ १०७ ॥ कुरुक्षेत्रे कन्यकुब्ने गौड - श्रीकामरूपयोः ।
530
सपादलक्षवजालंधरे च खसमध्यतः ॥ १०८ ॥ सिंहलेऽथ महाबोधे चौडे मालव- कैशिके ।
इत्यादिविश्वदेशेषु शास्त्रं व्यस्तार्थत स्फुटम् ॥ १०९ ॥ - चतुर्भिः कलापकम् ।
अस्य सोपनिबन्धानां पुस्तकानां च विंशतिः । प्राहीयत नृपेन्द्रेण काश्मीरेषु' महादरात् ॥ ११० ॥ एतत्तत्र गतं शास्त्रं स्वीयकोशे निवेशितम् । सर्वो' निर्वाहयेत्' स्वेनादृतं देव्यास्तु का कथा ॥ १११ ॥ कालो नाम कायस्थकुलकल्याणशेखरः । अष्टव्याकरणाध्येता प्रज्ञाविजितभोगिराट् ॥ ११२ ॥ प्रभुस्तं दृष्टमात्रेण ज्ञाततत्त्वार्थमस्य च । शास्त्रस्य ज्ञापकं चाशु विदधेऽध्यापकं तदा ॥ ११३ ॥ प्रतिमासं स च ज्ञानपञ्चम्यां पृच्छनां दधौ । राजा च तत्र निर्व्यूढान् कङ्कणैः समभूषयत् ॥ ११४ ॥ निष्पन्ना अत्र शास्त्रे च दुकूलवर्णभूषणैः । सुखासनातपत्रैश्च ते भूपालेन योजिताः ॥ ११५ ॥ १६. अन्यदा सत्प्रभोस्तस्य सभायां स्वः पतेरिव । विबुधत्रात रोचिन्यामेकश्चारण आययौ ॥ ११६ ॥
अवज्ञया न कोऽप्यत्र संमुखं तस्य वीक्षते । रत्नेषु वीक्ष्यमाणेषु जरत्तृणमणेरिव ॥ ११७ ॥ अथ चासावपभ्रंशादपाठीद् दोहकं वरम् । तत्पुण्यदोहदं ब्राह्मीप्रसादं प्रकटं ननु ॥ ११८ ॥
1 N मूलराजप्रभृतिभीराज° । 2 N विहिताविहितै । 3 N वर्षत्रयं । 4 N मुरंडके । 5D कस्मीरेषु । 6 A सर्वा । 7 N निर्वाहयेत्तना । 8 N नियोजिताः । 9 N विशुद्धज्ञात ।

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588