Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 545
________________ १८४ प्रभावकचरिते 528 5 10 15 अलंध्यत्वाद् गुरोर्वाचामाचारस्थितया तया । दूनयापि सुतः स्नेहादाय॑त स्वप्नसंस्मृतेः ॥ ३१ ॥ तमादाय स्तम्भतीर्थे जग्मुः श्रीपविमन्दिरे । माघे सितचतुर्दश्यां ब्राझे धिष्ण्ये शनेर्दिने ॥ ३२ ॥ धिष्ण्ये तथाष्टमे धर्मस्थिते चन्द्रे वृषोपगे । लमे बृहस्पतौ शत्रुस्थितयोः सूर्यभौमयोः ॥ ३३ ॥ श्रीमानुदयनस्तस्य दीक्षोत्सवमकारयत् । सोमचंद्र इति ख्यातं नामास्य गुरवो दधुः ॥ ३४ ॥ संचस्करुः परिस्कारान् प्रजाप्य परमाक्षरैः । आईतस्तेऽहमर्हाणां तमेकप्रणिधानतः !! ३५ ॥ अथैत्य' मिलिते कोपकलिते कटुभाषिणि । चाचे प्राचेतसाभस्तमयं प्राशमयत् स्वयम् ॥ ३६ ॥ सोमचन्द्रस्ततश्चन्द्रोज्वलप्रज्ञाबलादसौ । तर्क-लक्षण-साहित्यविद्याः पर्यच्छिनद् द्रुतम् । ३७ ॥ ६३. अन्यदाऽचिन्तयन् पूर्व परो लभूपदानुगः । आसीदेकपदात् तस्माद्धिगस्मानल्पमेधसः ॥ ३८॥ तत आराधयिष्यामि देवी काश्मीरवासिनीम् । चकोरद्विजरोचिष्णुं ज्योत्स्नामिव कलावतः ॥ ३९ ॥ इति व्यज्ञपयत् प्रातः प्रभु विनयनम्रवाक । संमुखीनागमं देव्या ध्यात्वा सोऽप्यन्वमन्यत ॥४०॥ गीतार्थः साधुभिः सार्धं धाम विद्याब्रजस्य च प्रस्थानं तामलिप्त्याःस ब्राह्मीदेशोपरि व्यधात्॥४॥ श्रीरैवतावतारे* च तीर्थे श्रीनेमिनामतः । साथै 'माधुमते। तत्रावात्सीदवहितस्थितिः ॥ ४२ ॥ निशीथेऽस्य विनिद्रस्य नासामन्यस्तचक्षुषः। आराधनात् समक्षाऽभूद् ब्राह्मी ब्रह्ममहोनिधेः॥ ४३ ।। वत्स स्वच्छमते ! यासीन् मा स्म देशान्तरं भवान् । तुष्टा त्वद्भक्तिपुष्ट्याऽहं सेत्स्यतीहितमत्र ते ॥४४॥ . इत्युक्त्वा सा तिरोधत्त देवी वाचामधीश्वरी । स्तुत्या तस्या निशां नीत्वा पश्चादागादुपाश्रयम् ॥-युग्मम् । सिद्धसारस्वतोऽकेशात् सोमः सीमा विपश्चिताम् । अभूदभूमिरुन्निद्रान्तरवैरिकृतद्रुहः ॥ ४६॥ प्रभाषकधुराधुर्यममुं सूरिपदोचितम् । विज्ञाय सङ्घमामव्य गुरवोऽमत्रयन्निति ॥ ४७ ॥ योग्यं शिष्यं पदे न्यस्य स्वकार्य कर्तुमौचिती । अस्मत्पूर्वेऽमुमाचारं सदा विहितपूर्विणः ॥ ४८ ॥ तदैव विज्ञदेवज्ञवजालमं व्यचारयत् । विमृश्य तेऽथ व्याचक्रुः सर्वोत्तमगुणं क्षणम् ॥ ४९ ॥ जीवः कर्के तनौ सूर्यो मेषे व्योम्नि बुधान्वितः । चन्द्रो वृषे च लाभस्थो भौमो धनुषि षष्ठगः ॥ ५० ॥ धर्मस्थाने झपे शुक्रः शनिरेकादशो वृषे । राहुस्तृतीयः कन्यायां विश्वविघ्नविनाशकः ॥ ५१ ॥ इति सर्वप्रहबलोपेतं लग्नं समृद्धिकृत् । होरा चान्द्री ततः पूर्वा द्रेष्काणः प्रथमस्तथा ॥ ५२ ॥ वर्गोत्तमः शशांकांशो नवमो द्वादशस्तथा । त्रिंशांशो वाक्पतेः षष्ठो लग्नेऽस्मिन् गुणमण्डिते ॥ ५३ ।। च । राज्ञां ज्ञातो जगत्पूज्यः स भवेद् विश्वशेखरः ॥ ५४ ॥ -पंचभिः कुलकम् । अथ वैशाखमासस्य तृतीयामध्यमेऽहनि । श्रीसङ्घनगराधीशविहितोत्सवपूर्वकम् ॥ ५५ ॥ मुहूर्ते पूर्वनिर्णीते कृतनन्दीविधिक्रमाः । ध्वनत्तूर्यरवोन्मुद्रमङ्गलाचारबन्धुरम् ॥ ५६ ॥ शब्दाद्वैतेऽथ विश्रान्ते समये घोषिते सति । पूरकापूरितश्वासकुम्भकोद्भेदमेदुराः ॥ ५७ ।। श्रवणेऽगरुकर्पूरचन्दनद्रवचर्चिते । कृतिनः सोमचन्द्रस्य निष्ठानिष्ठान्तरात्मनः ॥ ५८ ॥ श्रीगौतमादिसूरीशैराराधितमबाधितम् । श्रीदेवचन्द्रगुरवः सूरिमत्रमचीकथन् ॥ ५९ ॥ -पंचभिः कुलकम् । तिरस्कृतकलाकेलिः कलाकेलिकुलाश्रयः । हेमचन्द्रप्रभुः श्रीमान्नाम्ना विख्यातिमाप सः ॥ ६ ॥ तदा च पाहिनी स्नेहवाहिनी सुत उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ॥ ६१ ॥ 20 30 1 N अथेत्य। 2N प्रोचे। 3N साधुमते । * 'उज्जयंततीर्थ' इति D टिप्पणी। 'सारखते' इति D टि०14 N व्याचख्युः A B व्याचक्षुः। 5 N षष्ठमः । 60 वैश्वविघ्नविनाशनः। 7N मस्ततः ।

Loading...

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588