________________
१०४ प्रभावकचरिते
518 तत्र वर्षास्ववस्थाप्याश्विने' तं चाभ्यमित्रयत् । प्राकारं जगृहे श्रीमान् सिद्धराजश्व सत्वरम् ॥ ८०॥ ६८. अथ कर्णावतीसोऽन्येगुरुत्कण्ठितः प्रभोः । आह्वाययन्महाभत्त्या चतुर्मासकहेतवे ॥ ८१ ॥
ततस्तत्राययुः पूज्याः सबादेशपुरस्कृताः। शुद्धोपाश्रयमासाद्यावस्थानं प्रतिशुश्रुवुः ॥ ८२॥ अरिष्टनेमिप्रासादे व्याख्यानं च प्रतुष्टुवुः । अबुध्यन्ताबुधा लोका यस्य श्रवणतो घनाः॥८३॥
इतश्च दाक्षिणात्यः श्रीकर्णाटनृपतेर्गुरुः। श्रीजयकेशिदेवस्य श्रीसिद्धेशप्रसूपितुः ॥८४॥ अनेकवादिनिर्जिष्णुर्वादिपुत्रकपद्धतिम् । वामपादे वहन् गर्वपर्वताधित्यकाश्रितः ॥ ८५॥ जैनो जैनमतद्वेषिदर्पसर्पकरण्डिका । श्रीमान कुमुदचन्द्राख्यो वादिचक्री दिगम्बरः ।। ८६ ।। श्रीवासपूज्यचैत्यस्थो वर्षानिर्वाहहेतवे । श्रीदेवसरिधर्माख्याप्रभावामर्षणस्तदा ॥ ८७ ॥ दानान्मुखरयन बंदिवृन्दानि प्रजिघाय सः। उद्दीपयन् वचोभिस्तं सूरि शमिकुलेश्वरम् ॥८८॥
-पंचभिः कुलकम् । वैतालिकपतिर्धर्मिपर्षदन्तःप्रविश्य च । आह स्तुतिपरस्तस्य काव्यानि क्रोधदीप्तये ॥ ८९ ॥
गेय-वाङ्मययोः पारदृश्वरी प्रेक्ष्य यन्मतिम् ।
वीणापुस्तकभृद् ब्राझी विस्मिता 'तदपारगा ॥१०॥ ततस्तद्रामास्थाय तदुपास्तितरास्तिकाः । सिताम्बराः परानन्दभाजो भवत किं न हि॥११॥
. . तथा हिहंहो श्वेतपटाः किमेष विकराटोपोक्तिसण्टङ्कितैः
संसारावटकोटरेऽतिविषमे मुग्धो जनः पात्यते । तत्त्वातत्वविचारणासु यदि वो हेवाकलेशस्तदा
सत्यं कौमुदचन्द्रमहियुगलं रात्रिंदिवं ध्यायत ॥ ९२॥ 20 अथाह देवसूरीणां माणिक्याख्यो विनेयराट् । दर्शनप्रतिकूलाभिर्वाग्मी रोषाकरं वहन् ॥ ९३ ॥ .
तद्यथाकः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यहिणा
कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं कांक्षति । का सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये
यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ ९४ ॥ माणिक्यः शिष्यमाणिक्यं जगदे देवसूरिभिः। नात्र कोपावकाशोऽस्ति खरवादिनि दुर्जने ॥ ९५॥
अथ बन्दिराज आह श्वेताम्बरचणकतुरग इह वादी । श्वेताम्बरतमसोऽर्कः श्वेताम्बरमशकधूमोऽयम् ॥ ९६ ॥ श्वेताम्बरप्रहसने स सूत्रधारः प्रभुः कुमुदचन्द्रः।
किं वाच्यस्तव वाचा संदिश किमिहान्यवागडमरैः ॥ ९७ ॥ स गुरुः प्राह नाईयुव्रतमास्माकदर्शने । ततः कथय मद्धातु: "पुर एकं हि वाचिकम् ॥ ९८॥
___ तद् यथादिगम्बरशिरोमणे ! गुणपराशुखो मा स्म भू
गुणग्रहफलं हि तद् वसति यदू रमापङ्कजे । 1N °स्थाप्याश्चित्ते । 2 सिदो। 3 0 वेदपारगा। 4 N श्वेतांवरः प्रहसनैः। 5 N माग्डंबरैः। 6 D पर ।