________________
519
१७५
२१. वादिदेवसूरिचरितम् । ततस्त्यज मदं कुरु प्रशमसंयतान् वान् गुणान्
दमो हि मुनिभूषणं स च भवेन्मदव्यत्यये ॥ ९९ ॥ इत्येवं कथिते बन्दिवरेणास्य पुरो मुनेः । वादिनः सोऽवदन्मूर्खसाधूनां शम उत्तरम् ॥१०॥ उत्तेजनं किमप्येष क्रियते चित्तपीडनम् । अस्य विद्याकलामध्यं ज्ञायते येन तत्त्वतः ॥ १०१॥ विमृश्येति निजैः साधुवृन्द रथ्यान्तरागतम् । वैरानुबन्धचेष्टाभिरुपास यदद्भुतम् ।। १०२॥ इत्येवमुपस्पृष्टेऽत्र निःप्रकम्पे सुमेरुवत् । दिग्वासा निजरूपाभमविशिष्टं प्रचक्रमे ॥ १०३ ॥ निजचैत्याग्रतो यान्तीं वृद्धां गोचरचर्यया । उपसर्गयितुं साध्वीमारेभेऽन्येचुरुद्यतः ॥ १०४ ॥ अथ पल्लवकान् पल्लवकानिव 'तमस्तरोः। प्रेष्य तां कुण्डके क्षित्वा नर्त्तयामास साहसी ॥ १०५॥ अहो साध्वीमसौ वृद्धां दर्शनिव्याजबुक्कसः । विडम्बयति पापीति तस्यावर्णो जनेऽभवत् ॥ १०६ ॥ अथ सा मोचिता कैश्विदनुकम्पापरैनरैः । सूरेरुपाश्रयं प्रायादतिगद्गदशब्दभूः॥ १०७॥ किंकृतस्तेऽपमानोऽयमिति पृष्टा च सूरिभिः। जरामन्युभराव्यक्तस्वरं प्राह तदग्रतः॥ १०८॥ वर्द्धितोऽध्यापितः सूरिपदे मद्गुरुभिर्भवान् । स्थापितोऽस्मादृशामीहग्विडम्बनकृते ध्रुवम् ॥ १०९ ॥ दिगम्बरोऽयं बीभत्सदर्शनः स्वविटब्रजैः । राजाध्वनि प्रयान्तीं मामनाथवदुपाद्रवत् ॥ ११०॥ विद्वत्तया प्रभुत्वेन किं फलं तेऽवकेशिना । किं करस्थेन शोण यदि शत्रुन हन्यते ॥ १११॥ शमशैत्यमहावयाः फलं परिभवो दृढः । प्रस्यते मुच्यते वापि राहुणा खेच्छया शशी ॥ ११२॥ 15 अद्य ते विक्रमः कालः पठितस्य फलं ह्यदः । धान्ये शुष्के धने घास्ते वर्षन् मेघ: करोतु किम् ॥११॥ देवसूरिरथो वाचमुवाच क्रोधदुर्धराम् । मा विषादं कुरुष्वायें ! दुर्विनीतः पतिष्यति ॥ ११४ ॥ आर्याह दुर्विनीतोऽयं पतिष्यति नवा पुनः । त्वयि न्यस्तभरः साः पतिष्यत्येव वेत्रवत् ॥ ११५॥ प्रमुराह स्थिरीभूय चेद् विलोकयसे ततः । मुक्तानामिह वेधोना संभवी गुणयुक्तये ॥ ११६॥ अथ चोवाच माणिक्य ! विज्ञप्ति लिख मामिकाम् । श्रीमत्पत्तनसङ्काय विनयातिशयस्पृशम् ॥११७॥20 आदेशानन्तरं सोऽथ लिखति स्म स्फुटाक्षरम् । अदर्शयत् प्रभोः पश्चादथासौ प्रत्यवाचयत् ॥ ११८॥
'खस्ति नत्वा जिनं श्रीमदणहिलपुरे प्रभुम् ।। संघ कर्णावतीपुर्याः श्रीमंतो देवसरयः ॥ ११९॥ भक्या विज्ञपयन्त्यत्राशाम्बरेण विवादिना।
शीघ्रमेवागमिष्यामः कृतवादाश्रवा इति ॥ १२०॥ अचिराध्वन्यपुंसश्च हस्ते साऽथ समर्पिता । गूर्जराणां राजधानी स पाप प्रहरत्रयात् ॥ १२१ ॥ दृष्ट्वा सङ्घन मोऽसौ भोजनाच्छादनादिभिः । सम्मान्य प्रहितः शीघ्र प्रतिलेखं समर्प्य च ॥ १२२ ।। आयाद् देवगुरोः पार्थे सहादेशं ददौ मुदा । एनं ललाटे विन्यस्य विवृत्यावाचयच सः ॥ १२३ ॥
'खस्ति श्रीतीर्थनेतारं नत्वा श्रीपचना प्रमः। सक्छः कर्णा व ती पुर्या परवादिजयोर्जिवस् ॥ १२४॥ श्री देवोपपदं सरि समादिशति सम्मदात् ।
आगन्तव्यं सटित्येव भवता वादिनच! ॥ १२५ ॥ 1N नभखरोः। 20 विकमे। 8A BN "युकयो।