Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 538
________________ 521 २१. वादिदेवसूरिचरितम् । ६९. इतश्च श्रीदेवसूरेः पुरं प्रविशतः सतः । थाहडो नागदेवश्चाययाते संमुखौ तदा ॥ १५४ ॥ ताभ्यां प्रणम्य विज्ञप्तं दिगम्बरपराजये । दाप्यतां खेच्छया द्रव्यमेतदर्थं तदर्जितम् ॥ १५५॥ श्रीदेवसूरयः प्राहुर्यदि ब्राह्मीप्रसादतः। न जयस्तत् किमुत्कोचैः संकोचैः सत्यसंविदाम् ॥ १५६ ॥ अथाह थाहडो नाथाशाम्बरेण धनव्ययात् । तत्रस्थेन धनाध्यक्षादशिता' गांगिलादयः ।। १५७ ।। ऊचुश्च प्रभवो देवा गुरवश्वात्र जाग्रति । कार्यों 'व्ययो न युष्माभिरस्थाने द्रविणस्य तत् ॥ १५८॥ 5 ततः कुमुदचन्द्रेणागतेन नगरान्तरा । श्वेताम्बरजयोन्नयै कृतं पत्रावलम्बनम् ॥ १५९ ॥ दिनानां विंशतिं प्रत्युपाश्रयं यतिनां तदा। नीरं तृणानि मुक्त्वा च स पुरोगान्यवादयत् ॥ १६० ॥ केशवत्रितयं तस्य पक्षे सभ्यतया स्थितम् । अन्येऽप्याग्दशः सर्वे तस्य पक्षस्पृशोऽभवन् ॥ १६१ ।। थाहडस्तस्य 'तत्पत्रं राजद्वारविलम्बितम् । स्फाटयामास शृङ्गारमिव तस्य जयश्रियः ॥ १६२ ॥ श्रीसिद्धाधीश्वरो राजा श्रीपालादधिगम्य च । वृत्तान्तमाह्वयत् तत्र श्वेताम्बर-दिगम्बरौ॥१६३ ॥ 10 सभाव्यवस्थामाधाय प्रैषीद् दूतं च सत्वरम् । सम्बन्धकावताराय तयोगागिलमंत्रिणे ॥ १६४ ॥ ततः श्रीकरणे सोऽथ श्रीदेवगुरुराह्वयत् । जातिप्रत्ययतः किंचिद् 'विद्विष्टमिव चावदत् ।। १६५ ॥ तथा हि- - दन्तानां मलमण्डलीपरिचयात् स्थूलं भविष्णुस्ततिः कृत्वा भैक्षकपिण्डभक्षणविधिं शौचं किलाचाम्लतः । 15 नीरं साक्षि शरीरशुद्धिविषये येषामहो कौतुकं तेऽपि श्वेतपटाः क्षितीश्वरपुर कांक्षन्ति जल्पोत्सवम् ॥ १६६ ॥ आह देवगुरुः स्फूर्त्या मीमांसासक्तताजुषः । धीवरायोचितं तद् वः शौचाचारविचारणम् ॥ १६७ ॥ परमुक्तं चविमृश विमृशाम्भोभिः शक्योऽपसारयितुं न यै 20. जठरपिठरीक्रोडस्थेमाप्यहो मललेशकः । कथमिव सदा तिष्ठन्नात्मन्यरूपिणि तैरहो __ परिदलयितुं पार्योनार्यः स पातककर्दमः ॥ १६८ ॥ माणिक्यः प्राह किंनाम द्विजस्यास्यास्ति दूषणम् । श्रीसिद्धेश उपालभ्यः स विवेकबृहस्पतिः॥१६९॥ संस्कारसूत्रपातेन चतुर्की हृदयात्मनाम् । वपुर्मनोवच कार्यजातेष्वन्यान्यरूपतः ।। १७०॥ अकृत्य-कृत्ययोस्तुल्यकर्त्तव्यत्वस्पृशां सदा । द्विजन्मनां प्रधानत्वं दर्शनानां विडम्बनम् ॥ १७१॥ इत्येवमूहापोहेन सम्बन्धो नार्पितस्तदा। प्रातः सभागत:' पृष्टो राजा सचिवगांगिल:॥ १७२ ।। लिखितो भवता कः सम्बन्धः किं वादिनोयोः । स आहेषामपावित्र्यानाही राजसभास्थितिः ॥ १७३॥ अतो मया न चालेखि सम्बन्धो नृपतिस्ततः। अन्तःकोपानलं बभ्रे पयोधिरिव वाडवम् ॥ १७४ ।। एवं च सदसन्मर्त्यविशेषविदुषस्तव । व्ययस्य करणं तेऽलंकारारोपस्तवोचितः ।। १७५॥ 30 प्रजानां गौरवर्णोऽपि काल एवावभासते । अल्पोऽप्यत्र न ते दोषः सा ममैवाविचारिता ॥ १७६ ।। परं दर्शनबाह्यत्वाद् प्राम्यवनागरोऽपि सन् । नान्तर्मुखो गुणान् दोषीकृत्य यस्मात् प्रजल्पसि ॥ १७७ ॥ 1A ध्यक्षोद्वसिता; Bध्यक्षावसिता। 2 N कार्योऽन्वयो। 3 N वत्रत्यं । 40 विशिष्ट । 5 N °ष्णुस्तुति । 60 किलात्रात्मनः। 70 किमीश्वरपुरः। 8N समागतः। 9N प्र(अ)ज्ञाना। । प्र०२३

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588