________________
521
२१. वादिदेवसूरिचरितम् ।
६९. इतश्च श्रीदेवसूरेः पुरं प्रविशतः सतः । थाहडो नागदेवश्चाययाते संमुखौ तदा ॥ १५४ ॥
ताभ्यां प्रणम्य विज्ञप्तं दिगम्बरपराजये । दाप्यतां खेच्छया द्रव्यमेतदर्थं तदर्जितम् ॥ १५५॥ श्रीदेवसूरयः प्राहुर्यदि ब्राह्मीप्रसादतः। न जयस्तत् किमुत्कोचैः संकोचैः सत्यसंविदाम् ॥ १५६ ॥ अथाह थाहडो नाथाशाम्बरेण धनव्ययात् । तत्रस्थेन धनाध्यक्षादशिता' गांगिलादयः ।। १५७ ।। ऊचुश्च प्रभवो देवा गुरवश्वात्र जाग्रति । कार्यों 'व्ययो न युष्माभिरस्थाने द्रविणस्य तत् ॥ १५८॥ 5 ततः कुमुदचन्द्रेणागतेन नगरान्तरा । श्वेताम्बरजयोन्नयै कृतं पत्रावलम्बनम् ॥ १५९ ॥ दिनानां विंशतिं प्रत्युपाश्रयं यतिनां तदा। नीरं तृणानि मुक्त्वा च स पुरोगान्यवादयत् ॥ १६० ॥ केशवत्रितयं तस्य पक्षे सभ्यतया स्थितम् । अन्येऽप्याग्दशः सर्वे तस्य पक्षस्पृशोऽभवन् ॥ १६१ ।। थाहडस्तस्य 'तत्पत्रं राजद्वारविलम्बितम् । स्फाटयामास शृङ्गारमिव तस्य जयश्रियः ॥ १६२ ॥ श्रीसिद्धाधीश्वरो राजा श्रीपालादधिगम्य च । वृत्तान्तमाह्वयत् तत्र श्वेताम्बर-दिगम्बरौ॥१६३ ॥ 10 सभाव्यवस्थामाधाय प्रैषीद् दूतं च सत्वरम् । सम्बन्धकावताराय तयोगागिलमंत्रिणे ॥ १६४ ॥ ततः श्रीकरणे सोऽथ श्रीदेवगुरुराह्वयत् । जातिप्रत्ययतः किंचिद् 'विद्विष्टमिव चावदत् ।। १६५ ॥
तथा हि-
- दन्तानां मलमण्डलीपरिचयात् स्थूलं भविष्णुस्ततिः कृत्वा भैक्षकपिण्डभक्षणविधिं शौचं किलाचाम्लतः ।
15 नीरं साक्षि शरीरशुद्धिविषये येषामहो कौतुकं
तेऽपि श्वेतपटाः क्षितीश्वरपुर कांक्षन्ति जल्पोत्सवम् ॥ १६६ ॥ आह देवगुरुः स्फूर्त्या मीमांसासक्तताजुषः । धीवरायोचितं तद् वः शौचाचारविचारणम् ॥ १६७ ॥
परमुक्तं चविमृश विमृशाम्भोभिः शक्योऽपसारयितुं न यै
20. जठरपिठरीक्रोडस्थेमाप्यहो मललेशकः । कथमिव सदा तिष्ठन्नात्मन्यरूपिणि तैरहो
__ परिदलयितुं पार्योनार्यः स पातककर्दमः ॥ १६८ ॥ माणिक्यः प्राह किंनाम द्विजस्यास्यास्ति दूषणम् । श्रीसिद्धेश उपालभ्यः स विवेकबृहस्पतिः॥१६९॥ संस्कारसूत्रपातेन चतुर्की हृदयात्मनाम् । वपुर्मनोवच कार्यजातेष्वन्यान्यरूपतः ।। १७०॥ अकृत्य-कृत्ययोस्तुल्यकर्त्तव्यत्वस्पृशां सदा । द्विजन्मनां प्रधानत्वं दर्शनानां विडम्बनम् ॥ १७१॥ इत्येवमूहापोहेन सम्बन्धो नार्पितस्तदा। प्रातः सभागत:' पृष्टो राजा सचिवगांगिल:॥ १७२ ।। लिखितो भवता कः सम्बन्धः किं वादिनोयोः । स आहेषामपावित्र्यानाही राजसभास्थितिः ॥ १७३॥ अतो मया न चालेखि सम्बन्धो नृपतिस्ततः। अन्तःकोपानलं बभ्रे पयोधिरिव वाडवम् ॥ १७४ ।। एवं च सदसन्मर्त्यविशेषविदुषस्तव । व्ययस्य करणं तेऽलंकारारोपस्तवोचितः ।। १७५॥ 30 प्रजानां गौरवर्णोऽपि काल एवावभासते । अल्पोऽप्यत्र न ते दोषः सा ममैवाविचारिता ॥ १७६ ।। परं दर्शनबाह्यत्वाद् प्राम्यवनागरोऽपि सन् । नान्तर्मुखो गुणान् दोषीकृत्य यस्मात् प्रजल्पसि ॥ १७७ ॥
1A ध्यक्षोद्वसिता; Bध्यक्षावसिता। 2 N कार्योऽन्वयो। 3 N वत्रत्यं । 40 विशिष्ट । 5 N °ष्णुस्तुति । 60 किलात्रात्मनः। 70 किमीश्वरपुरः। 8N समागतः। 9N प्र(अ)ज्ञाना। ।
प्र०२३