________________
१७८
प्रभावकचरिते
522
10
15
अन्यदेकं च ते भाग्यं यत्तेन ब्रह्मचारिणा । एवं विवदमानोऽपि शापाद् भस्मीकृतोऽसिन ॥ १७८ ॥ संमान्य चास्य सम्बन्धमधुनैव समर्पय । लिखित्वा वादिनोवादकाले जयपराजये ॥ १७९ ॥ राजादेशं गृहीत्वेति तेन प्रैषि निजोऽनुजः । सान्त्वनाय प्रभोः सोऽपि तत्कृत्वाह्वयदत्र तम् ॥ १८०॥ प्रमुर्विजयसेनाख्यं श्रेषीत् तत्र मनीषिणम् । नोचितं गमनं तत्र सचिवानागतौ' स्वयम् ॥ १८१ ॥ दिगम्बरो विजीयेत चेत् तन्यकारपूर्वकम् । निर्वास्योऽतः पुरा 'धृत्वा परिस्पन्दं स चौरवत् ॥ १८२ ॥ अथ श्वेताम्बरो हारयेत् तत्तस्य शासनम् । उच्छिद्याशाम्बरत्वेनावस्थाप्यं तैः स्थितैः किमु ॥ १८३॥ इत्येवं लेखयित्वाऽत्र तद्'राजकरणेऽमुचत् । कृतपक्षोऽपि सम्बन्धोऽनुमतस्तैर्बलोन्नतैः ॥ १८४ ॥ प्रेषितः सिद्धराजेन श्रीश्रीपाला कवीश्वरः । शिक्षां दत्वातिवात्सल्याद् देवसूरिप्रभोरथ ॥ १८५॥ स प्रणम्य नृपस्याह वाचिकं तत्पुरः स्फुरन् । खदेश-परदेशस्था अपि विज्ञा ममार्हिताः॥ १८६॥ परं तथा त्वया बन्धो! वक्तव्यं वादलीलया । यथा देशान्तरी जेयः स्थेयः श्रेयःकृते 'मम ॥ १८७ ॥ त्वय्येव मम 'चित्तस्य दृढावस्थितिरीदृशी । यथा वीडयसे नो नः सभा कार्यस्तथा ध्रुवम् ॥ १८८ ।। अथ श्रीदेवमरिश्च प्रदे प्रतिवाचिकम् । प्रतापस्ते महाराज! विदेशिबधजित्वरः॥ १८९॥ वयं सहकृतस्तत्र परं मा दोल्यतां मनः । गुरूपदिष्टपक्षोधैर्विजेष्ये तं विवादिनम् ॥ १९॥ क ईदृग विदुषां शास्ता तद्वचःकौतुकी च कः। भवानिव भवानिच्छुरप्यहं येन वादकृत् ॥ १९१ ॥
इति तद्वच आख्याच श्रीपालः कविवासवः । भूपालोऽपि मुदं प्राप देवसूरिवचोमृतैः ॥ १९२ ॥ १०. चन्द्राष्टशिववर्षेत्र (१९८१) वैशाखे पूर्णिमादिने।
आहूतौ वादशालायां वौ वादिप्रतिवादिनौ ॥ १९३ ॥ वादी कुमुदचन्द्रश्चाययावाडम्बरस्थितः । सुखासनसमासीनश्छत्रचामरशोभितः ॥ १९४ ॥ . प्रतीहारेण मुक्तेऽत्र पट्टे चासावुपाविशत् । आहाद्यापि न चायाति श्वेतभिक्षुः कथं भिया ? ॥ १९५ ॥ अथ श्रीदेवमूरिश्वाययौ भूपालसंसदम् । ऊचे कुमुदचन्द्रश्च स्वप्रज्ञाबलगर्वितः ॥ १९६ ॥
तथा हिश्वेताम्बरोऽयं किं ब्रूयान्मम वादरणाङ्गणे ।
मस्य पलायनम् ॥ १९७॥ सूरिः प्रोवाच बन्धुर्मे किमसत्यं वदत्यसौ । श्वेताम्बरो 'यतः श्वायमस्मद्वादरणाङ्गणे ॥ १९८॥ . भषणे तस्य पर्याप्तं रणे नाधिकृतिः पुनः । परं पलायनं शीघ्रं युक्तं युक्तं वदत्यदः ॥ १९९ ॥ श्रुत्वेति पार्षदा वाचं शब्दखण्डनयानया । विस्मिताः स्मितमाधाय दध्युरस्य जयो ध्रुवम् ॥ २० ॥ एकाप्रमानसौ तत्र शासने पक्षपातितौ । थाहडो नागदेवश्व सह चाजग्मतुर्मुदा ॥ २०१॥ थाहडः स्वगुरुं व्यज्ञपयद् त्र्येण भेदिताः" । सभ्याः श्रुता मया द्रव्यं तहास्ये द्विगुणं ध्रुवम् ॥२०२॥ प्रभावनाकृते स्वीयशासने तत्" समादिश । अथावद् गुरुद्रव्यव्ययः कार्यो न हि त्वया ॥ २०३ ॥ अद्य प्रभुभिरादिष्टः श्रीमुनिचन्द्रसूरिभिः । स्वप्ने यद् वत्स ! वक्तव्यः प्रयोगः स्त्रीषु मुक्तिकृत् ॥२०४।। उत्तराध्य य न ग्रन्थदीका श्रीशान्तिसूरिभिः । कृता तदनुसारेण वक्तव्यं जेष्यते रिपुः ॥ २०५ ।। इत्युक्त्वा नृपतेराशीर्वाद दर्शनसङ्गतम् । अभ्यधात् सूरिरानन्दहेतुं केतुं विवादिनाम् ॥ २०६ ॥
25
30
1 N कृतोऽपि सन् । 20 ते। 3 सचिवाना मतौ। 4 A B पुराकृता। 5 N तं। 6 B बलोनते; D बलोनतेः । 7AN कृतेर्मम। 8 N वित्तस्य । 9A यतश्चायं । 100 मेदिना। 11 N वत्स।