Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
461
१२. मानतुङ्गसूरिचरितम् ।
नृपः प्राह शमस्ताहक शक्तिश्चाप्यतिमानुषी । देवीदेवकृताधारं विना कस्येदृशं महः ॥ १४३ ॥ देशः पुरमहं धन्यः कृतपुण्यश्च वासरः। यत्र ते वदनं प्रैक्षि प्रभो ! प्रातिभसप्रभम् ॥ १४४ ॥ आदेशं सुकृतावेशं प्रयच्छ स्वच्छतानिधे! । आजन्मरक्षादक्षः स्याद् यथा मे त्वदनुग्रहः ॥ १४५ ॥ श्रुत्वेति भूपतेर्वाचं प्राहुस्ते यदकिंचनाः । 'लब्धीनामुपयोगं न* कुत्राप्यर्थे विदध्महे ।। १४६॥ परं श्रीमन् गुणाम्भोधे! प्रशाधि वसुधामिमाम् । जैनधर्म हताक्षेमं परीक्ष्य परिपालय ॥ १४७॥ 5 अथावोचन्महीनाथः पान्थो जैनादृते पथि । अदर्शनादियत्कालं पूज्यानां वञ्चिता वयम् ॥ १४८॥ अहो ममावलेपोऽभूद् ब्राह्मणा एव सत्कलाः । देवान् सन्तोष्य यैः स्वीयो दर्शितः प्रत्ययो मम ॥१४९॥ विवदानावहंकारान्नैतावुपरतौ कचित् । दर्पायैव न बोधाय या विद्या सा मतिभ्रमः ॥ १५०॥ येषां प्रभावः सर्वातिशायी प्रशम ईदृशः । सन्तोषश्च तदाख्यातो धर्मः शुद्धः परीक्षया ॥ १५१ ॥ तन्मया भवतामेवोपदेशः संविधीयते । अतःपरं कटुद्रव्यं त्यक्त्वा खाद्यं हि गृह्यते ॥ १५२॥ 10 तत आदेशपीयूषपोषात् तृप्तं कुरुष्व माम् । राज्ञो वाचमिति श्रुत्वा सूरिः प्रण्यगद् गिरम् ॥ १५३॥ दीनपात्रौचितीभेदात् त्रिधा दानरुचिर्भव । जीर्णान्युद्धर चैत्यानि बिम्बानि च विधापय ॥ १५४॥ आह मत्री प्रभो विप्रप्रातिभं कजलोज्वलम् । जैनवाचंयमादेशक्षीरेणैव विलुप्यते ॥ १५५ ।।
इत्थं धर्मोपदेशं च प्रदेशमिव सद्गतेः । तेऽथ प्रदाय भूपाय संययुः स्वाश्रयं तदा ॥ १५६॥ ___ सर्वोपद्रवनिर्माशी 'भक्तामर' महास्तवः । तदा तैर्विहितः ख्यातो वर्त्ततेऽद्यापि भूतले ॥ १५७ ॥ 15 ६६. कदापि कर्मवैचित्र्यात् तेषां चित्ररुजाभवत् । कर्मणा पीडिता यस्मात् शलाकापुरुषा अपि ॥१५८॥ . धरणेन्द्रस्मृतेरायात् पृष्टोऽनशनहेतवे । अवादीदायुरद्यापि स तत् संहियते कथम् ॥ १५९ ॥ यतो भवादृशामायुर्बहुलोकोपकारकम् । अष्टादशाक्षरं मनं ततस्तेषां समार्पयत् ॥ १६० ॥ ह्रियते स्मृतियोगेन' रोगादि नवधा भयम् । अन्तर्ययौ ततः श्रीमान् धरणो धरणीतलम् ॥ १६१ ॥ ततस्तदनुसारेण स्तवनं विदधे प्रभुः । ख्यातं 'भयहरं नाम तदद्यापि प्रवर्त्तते ॥ १६२ ॥
20 हेमन्तशतपत्रश्रीदेहोऽस्ताघमहोनिधिः । सूरेरजनि तस्याहो सुलभं तादृशां ह्यदः ॥ १६३ ॥-युग्मम् । सायं प्रातः पठेदेतत् स्तवनं यः शुभाशयः । उपसर्गा ब्रजन्त्यस्य विविधा अपि दूरतः ॥ १६४ ॥ मानता प्रभुः श्रीमानुद्योतं जिनशासने । अनेकधा विधायैवं शिष्यान्निष्पाद्य सन्मतीन् ॥ १६५॥ द्वेधा गुणाकरं शिष्यं पदे स्वीये निवेश्य च । इङ्गिनीमथ संप्राप्यानशनी दिवमभ्यगात् ॥ १६६ ॥ इत्थं श्रीमानतुङ्गप्रभुचरितमतिस्थैर्यकृज्जैनधर्म
25 प्रासादस्तम्भरूपं सुकृतभरमहापविष्टम्भहेतु । श्रुत्वा कुत्रापि किंचिद् गदितमिह मया संप्रदायं च लब्ध्वा
शोध्यं मेधाप्रधानः सुनिपुणमतिभिस्तच नोत्प्रासनीयम् ॥ १६७ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीमानतुङ्गाद्भुतं श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽभवद् द्वादशः॥ १६८ ॥
___॥ ग्रंथाग्रं १७४, अ० ३ । उभयं ३११४ ॥
80
90
1N देवदेवी 1 2 N प्राविभसंनिभम् । 30 लक्ष्मीनां । 4 च । 5 N महीपालः। 6A धर्मशुद्धपरीक्ष या । 7 DN स्मृतितोयेन । 8 A त्रिविधा ।

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588