Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
प्रभावकचरिते
504
15
तथाऽन्तेवासिनोऽमी श्रीगुरुपादाग्रतो मम । क्ष(क्षणं नाकथयिष्यन्ताशिक्षिष्यत न च प्रभुः॥२३८॥ बालोऽहं यदि दर्पण न व्यधास्यं प्रतिश्रवम् । गुरुमस्तकहस्तस्य कः प्रमाणमथोच्यते ॥२३९॥-युग्मन् । इत्याकर्ण्य प्रभुयॊणः शोणहद इव स्थिरः । उवाच वाचमाचारचारुचारित्रचचुरः ॥ २४॥ एवं प्रतिश्रवं क्लीबदुष्करं विदधीत कः । निर्वाहयेत च श्रीमन् ! विना त्वामाप्तवाग्वरम् ॥ २४१ ॥ सगच्छ-सङ्घनश्च वयमाचामाम्लैरुपस्थिताः । आभवद्वदनालोकात् सम्यक्शासनदेवताम् ।। २४२॥ सगद्गदमुदित्वैवं स बाढं परिषस्वजे । गुरुभिश्वाथ भूपोऽपि श्रीभीमः प्राह सादरम् ॥ २४३ ।। मनीषी विनयी छेकस्तत्कालोत्पन्नबुद्धिमान् । त्वां विना दृश्यते नान्यस्तेजखी दृढधैर्यभूः ।। २४४॥ श्रीभोज छलयित्वा यत्तादृप्राज्ञपरिप्रहम् । आगत्याक्षतदेहस्त्वं मम तेजोऽभ्यवर्द्धय ॥ २४५॥ किश्चित् पृच्छामि सन्देहं नृपतिः स 'स्तुतो न वा । सूरसूरिरथ प्राह पयोवाहनिभध्वनिः ॥ २४६ ॥ रसना मे महाराज! त्वां विना स्तौति नापरम् ।.मदुक्तस्य च काव्यस्य भावार्थ शृणु कौतुकात् ॥२४७॥ शिला विद्धा सती विद्धा छिद्रे शरमुचां हि कः । विक्रमः कार्मुकक्रीडां मुश्च तद् व्याजतः कृताम् ॥२४८॥ व्यसने दृषदां भेदाद् भवतां पूर्वजो गिरिः । अर्बुदस्तस्य भेदे तु ध्वस्ताधारा धरित्र्यपि ॥ २४९ ।। पातालमूलं यान्तीयं शिक्षयेऽहमिति ब्रुवन् । अपि द्विषति सच्छिक्षा दातव्या शमजीवितैः ॥ २५० ॥ श्रीभीमः प्राह तच्छ्रुत्वा पुलकोद्भेदमेदुरः। मदन्धुना जिते भोजे का मे चिन्तास्ति तजये ॥ २५१ ॥
स्वसमीपे समारोप्य गजराजवरासने । सूराचार्यस्य भूपालः प्रवेशोत्सवमातनोत् ॥ २५२ ॥ ६११. अतीचारान् स विज्ञप्य गुरुपार्श्वे महामतिः । देशान्तरगतौ जातांस्तपसाऽशोधयद् दृढम् ॥ २५३॥
युगादिनाथ-श्रीनेमिचरिताद्भतकीर्तनात् । इतिवृत्तं द्विसन्धानं व्यधात् स कविशेखरः ॥ २५४॥ यः पूर्व पिपठीः शिष्यवर्गस्तमिह सूरिराट् । सम्यग् निष्पाद्य वादीन्द्रतया स समयोऽजयत् ॥ २५५ ॥ श्रीद्रोणसुरिणेङ्गिन्यां परलोके सुसाधिते । क्षितावक्षामचारित्रपवित्रः 'सूरसद्गुरुः ।। २५६ ॥ प्रभावनाभिः श्रीसङ्घमुन्नमय्य श्रुतोदधिः । शिष्याग्निष्पाद्य सम्पाद्य जैनप्रवचनोन्नतिम् ॥ २५७॥ योग्यं सूरिपदे न्यस्य भारमत्र निवेश्य च । प्रायोपवेशनं पञ्चत्रिंशदिनमितं दधौ॥ २५८ ॥ आत्मारामादरः सम्यग् योगत्रयनिरोधतः ।
श्रीभीमभूपतेर्बन्धुरुत्तमां गतिमाश्रयत् ॥ २५९ ॥-चतुर्भिः कलापकम् । श्रीसूराचार्यवृत्तं व्यरचि परिचितं वादविद्याविनोद
क्षुभ्यद्वादिप्रवादं किमपि गुरुमुखादन्यतो वाथ किश्चित् । श्रेयो देयादमेयं जिनपतिवचनोद्योतनस्थैर्यहेतुः
सेतुर्जाब्याम्बुराशेर्भवतु भवभृतामद्य विद्योद्यमाय ॥ २६०॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसमभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरी श्रीसूरसूरेः कथा श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गोऽयमष्टादशः ॥ २६१ ॥ ॥ ग्रंथ० २६९, अ० २३ । उभयं ४२७७, अ० २८॥
॥ इति श्रीसूराचार्यप्रबन्धः ॥
20
1N बालोऽयं । 2 A D °माप्तवान् भर । 3 N°वीर्यभूः। 4 N ससुतो। 5 A विधात् । 6 N द्रोणसूरिणां गया। 7N सूर 8A D योगत्रितयरोधतः। 9CN वाप्य ।

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588