Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 530
________________ 513 २०. वीराचार्यचरितम् । श्रीवीरे विरते जल्पादर्थतस्तस्य कुर्वतः । अनुवादं जगादासौ जल्प सर्वानुवादतः ॥ ६० ॥ न शक्तोऽहमिति प्राह वादिसिंहस्ततो नृपः । स्वयं बाहौ विधृत्यामुं पातयामास भूतले ॥ ६१ ॥ वक्तुं न शक्तश्चेदुच्चैरासने कथमासिवान् । तथा च कविराज : श्रीश्रीपालो वाक्यमब्रवीत् ॥ ६२ ॥ Teri ति नोचैरासनसंस्थितः । प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ ६३ ॥ १६९ 5 ततो विडम्ब्यमानं तं दृष्ट्वा श्रीवीर ऊचिवान् । श्रूयतां भूप मे वाणी प्राणी दर्पेण जीयते ॥ ६४ ॥ यदनेन नराधीश ! शुद्धन्यायैकनिष्ठधीः । सभाध्यक्षमवज्ञातो' वर्णाश्रमगुरुर्भवान् ॥ ६५ ॥ स्वास्याम्बुजस्थिरावासप्रदानात् प्रीणिता दृढम् । त्वद्गृह्या कोपभूरत्र देव्यदाद् वाचि मन्दताम् ॥६६॥–युग्मम् । वाचां रणे तु चास्माकं प्रामूढः समयो ह्ययम् । बादी निगृह्यमाणो हि संरक्ष्यः प्रतिवादिना ॥ ६७ ॥ ततो विमुच्यतां श्रीमन् ! मदान्धोऽयं कृपास्पदम् । निशस्वेति नृपेणासौ मुक्तो' दृष्ट्वा ततो बहिः ।। ६८ ।। 10 जयपत्रार्पणादस्याददे तेजः परं तदा । द्रव्यं तु निःस्पृहत्वेन स्पृशत्यपि पुनर्न सः ॥ ६९ ॥ ६३. अन्यदा जययात्रायां चलिते' गूर्जरेशितुः' । चतुरङ्गचमूचक्रे रेणुच्छादितभानुनि ॥ ७० ॥ श्री वीराचार्यचेत्यस्य पुरतः सवरिष्णुनि । नृपमीक्षितुमाप्ते च कवीन्द्रे तत्र विश्रुते ॥ ७१ ॥ - क्रमात् तत्र च संप्राप्तः श्रीसिद्धाधीश भूपतिः । तं समीक्ष्य कविः कश्चित् समस्यापद्मभ्यधात् ॥७२॥ तदुद्दिश्य कवौ वीराचार्ये दृष्टिं व्यधान्नृपः । अनायासात् ततोऽपूरि कृतिना तेन सत्वरम् ॥ ७३ ॥ 15 तथा हि कालिन्दि ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्माच्छत्रो नर्मदाऽहं त्वमपि मम सपत्न्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कज्जलैर्मालवीनां बाष्पाम्भोभिः किमासां समजनि चलितो गुर्जराणामधीशः ॥ ७४ ॥ 20 श्रुत्वेति भूप आचख्यौ तव सिद्धगिराऽनया । मालवेशं गृहीष्यामि संशयो नात्र मे हृदि ॥ ७५ ॥ त्वया बलानकस्थेनाशिष्टो मे शत्रुनिग्रहः । विजयस्य पताकेयं ततस्तत्रास्तु सा दृढम् ॥ ७६ ॥ श्रीभावाचार्य्यचैत्यस्य पत्ताकाऽभूद् बलानके । महता विहितं यस्माच्चिरेणापि न नश्यति ॥ ७७ ॥ ४. वादी कमलकीर्त्याख्य आशाम्बरयतीश्वरः । वादमुद्राभृद्भ्यागादुवज्ञातान्यकोविदः ॥ ७८ ॥ आस्थानं सिद्धराजस्य जिह्वाकण्डूययार्दितः । वीराचार्य स आह्वास्त ब्रह्मानं विदुषां रणे ॥ ७९ ॥ 25 पचवर्षीयबालां स सहादाय समागमत् । अवज्ञया वादिनं तं वीक्ष्य न्यविशदासने ॥ ८० ॥ स चोपन्यस्तवान् सर्वसामर्थ्येन गुरुस्ततः । श्रीवीरो बालया सार्द्धमरंस्त कुतुकादिव ॥ ८१ ॥ स तं दृष्ट्वाऽब्रवीद् वादी भूपते ! भवतः सभा । नोचिता विदुषां बालक्रीडाविप्लवसम्भृता ॥ ८२ ॥ 'राजाऽऽह स्वप्रमाणेन क्रीडत्येष बुधैश्वरः । इत्युक्त्वा प्रेक्षितो' वीरो नृपेण प्राह' सस्मितः ॥ ८३ ॥ समानवयसोर्वादो विमृश्येति मया ततः । एषा बाला समानिन्ये वस्त्रावृति निरादरा ॥ ८४ ॥ एष वाद्यपि नमत्वाद् दृश्यते डिम्भसन्निभः । उभयोरेतयोरस्तु वादो व्रीडात्वनेन नः ॥ ८५ ॥ स्त्रीनिर्वाणनिषेधेनानयैवास्य च विग्रहः । विधेयस्तदसौ वादमुद्रयामुं विजेष्यते ॥ ८६ ॥ 1 N श्रूयते । 2 N सभामध्यमवज्ञातो । 3 B मुक्तः कृष्ट्रा । 4 N बलितो । 5 N गूर्जरे विशुः । 6 N राजा हस्तप्रमाणेन । 7. N प्रेषितो । 8 D सह । 9NB वस्त्रावृत । 10 Nतु । प्र० २२ 80

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588