________________
513
२०. वीराचार्यचरितम् ।
श्रीवीरे विरते जल्पादर्थतस्तस्य कुर्वतः । अनुवादं जगादासौ जल्प सर्वानुवादतः ॥ ६० ॥ न शक्तोऽहमिति प्राह वादिसिंहस्ततो नृपः । स्वयं बाहौ विधृत्यामुं पातयामास भूतले ॥ ६१ ॥ वक्तुं न शक्तश्चेदुच्चैरासने कथमासिवान् । तथा च कविराज : श्रीश्रीपालो वाक्यमब्रवीत् ॥ ६२ ॥ Teri ति नोचैरासनसंस्थितः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥ ६३ ॥
१६९
5
ततो विडम्ब्यमानं तं दृष्ट्वा श्रीवीर ऊचिवान् । श्रूयतां भूप मे वाणी प्राणी दर्पेण जीयते ॥ ६४ ॥ यदनेन नराधीश ! शुद्धन्यायैकनिष्ठधीः । सभाध्यक्षमवज्ञातो' वर्णाश्रमगुरुर्भवान् ॥ ६५ ॥ स्वास्याम्बुजस्थिरावासप्रदानात् प्रीणिता दृढम् । त्वद्गृह्या कोपभूरत्र देव्यदाद् वाचि मन्दताम् ॥६६॥–युग्मम् । वाचां रणे तु चास्माकं प्रामूढः समयो ह्ययम् । बादी निगृह्यमाणो हि संरक्ष्यः प्रतिवादिना ॥ ६७ ॥ ततो विमुच्यतां श्रीमन् ! मदान्धोऽयं कृपास्पदम् । निशस्वेति नृपेणासौ मुक्तो' दृष्ट्वा ततो बहिः ।। ६८ ।। 10 जयपत्रार्पणादस्याददे तेजः परं तदा । द्रव्यं तु निःस्पृहत्वेन स्पृशत्यपि पुनर्न सः ॥ ६९ ॥
६३. अन्यदा जययात्रायां चलिते' गूर्जरेशितुः' । चतुरङ्गचमूचक्रे रेणुच्छादितभानुनि ॥ ७० ॥
श्री वीराचार्यचेत्यस्य पुरतः सवरिष्णुनि । नृपमीक्षितुमाप्ते च कवीन्द्रे तत्र विश्रुते ॥ ७१ ॥
- क्रमात् तत्र च संप्राप्तः श्रीसिद्धाधीश भूपतिः । तं समीक्ष्य कविः कश्चित् समस्यापद्मभ्यधात् ॥७२॥ तदुद्दिश्य कवौ वीराचार्ये दृष्टिं व्यधान्नृपः । अनायासात् ततोऽपूरि कृतिना तेन सत्वरम् ॥ ७३ ॥ 15 तथा हि
कालिन्दि ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्माच्छत्रो नर्मदाऽहं त्वमपि मम सपत्न्याश्च गृह्णासि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कज्जलैर्मालवीनां
बाष्पाम्भोभिः किमासां समजनि चलितो गुर्जराणामधीशः ॥ ७४ ॥ 20 श्रुत्वेति भूप आचख्यौ तव सिद्धगिराऽनया । मालवेशं गृहीष्यामि संशयो नात्र मे हृदि ॥ ७५ ॥ त्वया बलानकस्थेनाशिष्टो मे शत्रुनिग्रहः । विजयस्य पताकेयं ततस्तत्रास्तु सा दृढम् ॥ ७६ ॥ श्रीभावाचार्य्यचैत्यस्य पत्ताकाऽभूद् बलानके । महता विहितं यस्माच्चिरेणापि न नश्यति ॥ ७७ ॥ ४. वादी कमलकीर्त्याख्य आशाम्बरयतीश्वरः । वादमुद्राभृद्भ्यागादुवज्ञातान्यकोविदः ॥ ७८ ॥ आस्थानं सिद्धराजस्य जिह्वाकण्डूययार्दितः । वीराचार्य स आह्वास्त ब्रह्मानं विदुषां रणे ॥ ७९ ॥ 25 पचवर्षीयबालां स सहादाय समागमत् । अवज्ञया वादिनं तं वीक्ष्य न्यविशदासने ॥ ८० ॥ स चोपन्यस्तवान् सर्वसामर्थ्येन गुरुस्ततः । श्रीवीरो बालया सार्द्धमरंस्त कुतुकादिव ॥ ८१ ॥ स तं दृष्ट्वाऽब्रवीद् वादी भूपते ! भवतः सभा । नोचिता विदुषां बालक्रीडाविप्लवसम्भृता ॥ ८२ ॥ 'राजाऽऽह स्वप्रमाणेन क्रीडत्येष बुधैश्वरः । इत्युक्त्वा प्रेक्षितो' वीरो नृपेण प्राह' सस्मितः ॥ ८३ ॥ समानवयसोर्वादो विमृश्येति मया ततः । एषा बाला समानिन्ये वस्त्रावृति निरादरा ॥ ८४ ॥ एष वाद्यपि नमत्वाद् दृश्यते डिम्भसन्निभः । उभयोरेतयोरस्तु वादो व्रीडात्वनेन नः ॥ ८५ ॥ स्त्रीनिर्वाणनिषेधेनानयैवास्य च विग्रहः । विधेयस्तदसौ वादमुद्रयामुं विजेष्यते ॥ ८६ ॥
1 N श्रूयते । 2 N सभामध्यमवज्ञातो । 3 B मुक्तः कृष्ट्रा । 4 N बलितो । 5 N गूर्जरे विशुः । 6 N राजा हस्तप्रमाणेन । 7. N प्रेषितो । 8 D सह । 9NB वस्त्रावृत । 10 Nतु ।
प्र० २२
80