________________
5
१७०
10
मभावकचरिते
1
अस्पृष्टहस्तं तन्मौलौ प्रदायोचे यतीश्वरः । तां जल्प बादिनानेन स्थापय स्त्रीषु निर्वृतिम् ॥ ८७ ॥ ततः सा निपुणाधीत प्रमाणविदुषामिव। मरे ' स्थापयामास तेनाशक्यस्थिरोत्तरैः ॥ ८८ ॥ अनेडमूकतां प्राप्ते तत्र वित्रत्तमानसे । ससुर्जयजयारावाः सभ्यानां नृपतेरपि ॥ ८९ ॥ भूपालः प्राह को जेता मत्सभां तपति प्रभौ । श्रीबीरे बादिवीरेऽत्र सिद्धेऽनेकासु सिद्धिषु ॥ ९० ॥ यदीयहस्तस्पर्शेन संक्रान्ता यत्र तत्र च । वाग्देवी भाषतेऽजस्रं स शक्यः केन वर्णितुम् ॥ ९१ ॥ एवं युगप्रधानाभगुणव्यूताः पटा इषः । भीषीरसूरयः पान्तु भव्यजाड्यापहारिणः ॥ ९२ ॥ श्रीमत्कालकसूरीणामनिर्वाच्यं प्रभाद्भुतम् । अद्यापि यत्कुले वीराः प्राग्वीरान् भासयन्त्यमी ॥ ९३ ॥ प्रसूरि सरसीहंसप्रभः श्रीप्रभा
चन्द्रः सूरिरनेम चेतसि कृते श्रीरामलक्ष्मीभुवा ।
श्री पूर्वर्षिचरित्ररोहणगिरी श्रीवीरवृत्ताद्भुतं
श्रीप्रद्युम्नमुनीन्दुना विशदितः शृङ्गः सविंशोऽभवत् ॥ ९४ ॥
॥ ० ९६ म० ११, उभयं ४५५२ अ० ११ ॥
॥ इति श्रीवीरसूरिप्रबन्धः ॥
1 D वाग्भिरस्थापयते नाशक्यभंगाभिरादृता ।
514