Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 528
________________ 511 ६१. २०. वीराचार्यचरितम् । २०. श्रीवीराचार्यचरितम् । १६७ वीराचार्यः श्रिये 'वोsस्तु सन्तः क्रोधाद्यरिक्षयम् । यदभ्वासे कृताभ्यासाः' कर्तुमिच्छन्ति साम्प्रतम् ॥ १ ॥ ८ ॥ ९ ॥ यत्करस्पर्शमात्रेण कन्यादिष्वपि संक्रमम् । विधाय भारती वक्तिः कथं वीरः स वर्ण्यते ॥ २॥ बहुश्रुतमुखाच्छ्रुत्वा तद्वृत्तं कियदप्यहम् । वर्णयिष्यामि बालः किं न वक्ति स्वानुमानतः ॥ ३ ॥ श्रीमच्चन्द्रमहागच्छसागरे रत्नशैलवत् । अवान्तराख्यया गच्छः षंडिल्ल इति विश्रुतः ॥ ४ ॥ श्रीभावदेव इत्यासीत् सूरिरत्र च रत्नवत् । पात्रे स्नेहादिहीनोऽपि सदा लोकहिते रतः ॥ ५ ॥ श्रीमद्विजयसिंहाख्याः सूरयस्तत्पदेऽभवन् । प्रतिवादिद्विपघटाकटपाटनलम्पटाः ॥ ६ ॥ तत्पट्टमानससरोहंसाः श्रीवीरसूरयः । बभूवुर्गति-शब्दाभ्यामनन्यसदृशश्रियः ॥ ७ ॥ राजा श्रीसिद्धराजस्तान् मित्रत्वे स्थापयन् गुणैः । स्वभावविशदे ह्येष ददाति कुमुदे मुदम् ॥ अथ मित्रं समासीनो' नृपतिर्नर्मणाऽवदत् । श्रीवीराचार्यमुन्निद्रं तेजो वः क्षितिपाश्रयात् ॥ अथाहुः सूरयः स्वीयप्रज्ञाभाग्यैर्विजृम्भते । प्रतिष्ठा नान्यतः श्वा किं सिंहौजस्वी नृपादृतः ॥ १० ॥ राजाह मत्सभां मुक्त्वा भवन्तोऽपि विदेशगाः । अनाथा इव भिक्षाका बाह्यभिक्षाभुजो ननु ॥ ११ ॥ सूरिराह भवत्प्रेम सन्दानमिव नोऽभवत् । दिनानीयन्ति गच्छाम आपृष्टः साम्प्रतं भवान् ॥ १२ ॥ भूपः प्राह न दास्यामि गन्तुं निजपुरात् तु वः । सूरिराह निषिध्यामो यान्तः केन वयं ननु ॥ १३ ॥ 15 इत्युक्त्वा स्वाश्रयं प्रायात् सूरिर्भूरिकलानिधिः । रुरोध नगरद्वारः सर्वान्' नृपतिर्नरैः ॥ १४ ॥ इतश्च गुरवः सान्ध्यं धर्मकृत्यं विधाय ते । विधिवद् विदधुर्ध्यानं श्रीपर्णीपट्टकासनाः ॥ १५ ॥ अध्मात्मयोगतः प्राणनिरोधाद् गगनाध्वना । विद्याबलाच्च ते प्रापुः पुरीं पल्लीतिसञ्ज्ञया ॥ १६ ॥ प्रातर्विलोकिते तत्रादृष्टे राजा " व्यचिन्तयत् । किं मित्रं गत एवायं सदा शिथिलमोहधीः ॥ १७ ॥ ईदृक् पुनः कथं प्राप्योऽनेकसिद्धिकुलावनिः । सिद्धले हे वयं मन्दपुण्याः पिण्याकसंनिभाः ॥ १८ ॥ इतश्च ब्राह्मणैः पल्लीबासैः श्रीपत्तने पुरे । विज्ञाप्यततरां श्रीमज्जयसिंहनरेशितुः ॥ १९ ॥ तिथि-नक्षत्र-वाराबासरव्यक्तियुते दिने । श्रीवीरसूरिरायातः संगतो न इति स्फुटम् ॥ २० ॥ श्रुत्वेति विमर्शाथ भूपाल: केलिरीदृशी । विकृता यत्स एवैष प्रेमोहापोहवासरः ॥ २१ ॥ ययावाकाशमार्गेण तद्रात्रावेव स ध्रुवम् । नर्मलीलाद्वितीयेऽहि तद्विजानां स संगतः || २२ || -युग्मम् । उत्कण्ठा" रसपूर्णोऽथ प्रधानान् प्राहिणोन्नृपः । आह्नानाय महाभक्त्या ययुस्ते तत्र मंक्षु च ॥ २३ ॥ नृपस्यानुनयः सान्द्रीकृत्य तैश्व प्रकाशितः । औदासीन्यस्थितास्ते च प्रोचुः प्रचुरसंयमाः ॥ २४ ॥ *निजं विद्याबलं ज्ञातुं वयं हि विजिहीर्षवः । देशान्तरं पुराप्यात्मस्थानस्थैर्ज्ञायते न तत् ॥ २५ ॥ कारणं सहकार्यत्र राज्ञ उच्चावचं वचः । तस्माद् विहृत्य देशेषु यद्येष्यामो भवत्पुरे ॥ २६ ॥ दुर्लभं मानुषं जन्म व्रतं विद्या बलं श्रुतम् । मुधा नराधिपस्नेहे मोहैः को नाम हारयेत् ॥ २७ ॥ इत्याकर्ण्याथ ते प्रोचुरेकं शृणुत भूपतेः । वचः सिद्धत्वमस्माकं त्वत्संगात् तथ्यतास्पदम् ॥ २८ ॥ भविष्यति पुनः कालमियन्तं पितृनाम तत् । सिद्धे भवति पार्श्वस्थ वयं सिद्धा हि नान्यथा ॥ २९॥ 25 1 N सोऽखु । 2 A कृतभ्यासः कर्तुमिच्छति; D कृतभ्यासाः । 3N सभासीनो । 4 N भवतो । 5N पुराय । 6 N यातः । 7 N सर्वत्र नृपतेर्नरैः । 8 N साध्यं । 9 N श्रीपट्टपट्टिका । 10 N व्यचिंतयत् । 11 N उतवारस° । * एष छोको नास्ति N पुस्तके | 5 10 20 30

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588