Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
509
१९. अभयदेवसूरिचरितम् ।
द्रम्मलक्षत्रयं कोशाध्यक्षाद् दापयति स्म सः । पुस्तकान् लेखयित्वा च सूरिभ्यो ददिरेऽथ तैः ॥ १२५ ॥ पत्तने ताम्रलिप्त्यां चाशापल्यां धवलक्कके। चतुराश्चतुरशीतिः श्रीमन्तः श्रावकास्तथा ॥१२६।। पुस्तकान्यङ्गवृत्तीनां वासनाविशदाशयाः । प्रत्येकं लेखयित्वा ते सूरीणां प्रददुर्मुदा ॥ १२७ ॥-युग्मम् ।
प्रावर्त्तन्त नवाङ्गानामेवं तत्कृतवृत्तयः । श्रीसुधर्मोपदिष्टेष्टतत्त्वतालककुञ्चिकाः ॥ १२८ ॥ ६४. पुरं धवलकं प्रापुरथ संयमयात्रया । स्थानेष्वप्रतिबन्धो हि सिद्धान्तोपास्तिलक्षणम् ॥ १२९॥ 5
आचामाम्लतपःकष्टान्निशायामतिजागरात् । अत्यायासात् प्रभोजज्ञे रक्तदोषो दुरायतिः॥ १३०॥ अमर्षन्त जनास्तत्र प्रोचुरुत्सूत्र'देशनात् । वृत्तिकारस्य कुष्ठोऽभूत् कुपितैः शासनामरैः ॥ १३१ ॥ निशम्येति शुचाक्रान्तः वान्तः प्रायाभिलाषुकः । निशि प्रणिदधे पन्नगेन्द्रं श्रीधरणाभिधम् ॥ १३२ ॥ लेलिहानेश्वरं लेलिहानं देहमनेहसा । अचिरेणैक्षत श्रीमान स्वप्ने सत्त्वकषोपलः ॥ १३३ ॥ कालरूपेण कालेन व्यालेनालीढविग्रहः । क्षीणायुरिति संन्यास एव मे साम्प्रतं ततः ॥ १३४ ॥ इति ध्यायन् द्वितीयाह्नो निशि स्वप्ने स औच्यत ।
धरणेन्द्रेण रोगोऽयं मयाऽऽलिह्य हृतस्ततः ॥ १३५ ॥-युग्मम् । निशम्येति गुरुः प्राह नाति, मृत्युभीतितः । रोगाद्वा पिशुना यत्तु' कद्वदा तद्धि दुःसहम् ॥ १३६ ॥ नागः प्राहाधृतिर्नात्र कार्या जैनप्रभावनाम् । एकामद्य विधेहि त्वं हित्वा दैन्यं जिनोद्धृतेः॥ १३७ ॥ श्रीकान्तीनगरीसत्कधनेशश्रावकेण यत् । वारिधेरन्तरा यानपात्रेण बजता सता ॥ १३८॥ 15 तदधिष्ठायकसुरस्तम्भिते वहने ततः । अर्चितव्यन्तरस्योपदेशेन व्यवहारिणा ॥ १३९॥ तस्या भुवः समाकृष्टा प्रतिमाणां त्रयी शितिः' । तेषामेका च चारूपग्रामे तीर्थ प्रतिष्ठितम् ॥ १४०॥ अन्या श्रीपत्तने चिश्चातरोर्मूले निवेशिता । अरिष्टनेमिप्रतिमा प्रासादान्तःप्रतिष्ठिता ॥ १४१ ।। तृतीया स्तम्भनग्रामे सेटिकातटिनीतटे । तरुजाल्यन्तरे भूमिमध्ये विनिहिताऽस्ति च ॥ १४२ ॥ तां श्रीमत्पार्श्वनाथस्याप्रतिमा प्रतिमामिह ।
20 प्रकटीकुरु तत्रैतन्महातीर्थ भविष्यति ॥ १४३ ॥-पशिः कुलकम् । पुरा नागार्जुनो विद्यारससिद्धो धियां निधिः । रसमस्तम्भयद् भूम्यन्तःस्थबिम्बप्रभावतः ॥ १४४ ॥ सतः स्तम्भनकाभिख्यस्तेन प्रामो निवेशितः। -
तदेषा तेऽपि कीर्तिः स्याच्छाश्वती पुण्यभूषणा ॥ १४५॥-युग्मम् । अदृष्टान्यैः सुरी वृद्धारूपा ते मार्गदर्शका । श्वेत(श्वान ?)खरूपतः क्षेत्रपालो गन्ता" यथामतः ॥ १४६॥ 25 उक्त्वेत्यन्तर्हिते तत्र सूरयः प्रमदोद्धराः । व्याकुर्वन्ति स्म सशस्य निशावृत्तं तदद्भुतम् ॥ १४७ ॥ ततश्च संमदोत्चालैः प्रक्रान्ता धार्मिकैस्तदा । यात्रा नवशती तत्र शकटानां चचाल च ॥ १४८ ॥ अग्रे भूत्वा प्रभुर्वृद्धा-कौलेयकपदानुगः । श्रावकानुगतो"sचालीत् तृणकण्टकिना पथा" ॥ १४९ ॥ शनैस्तत्र ययुः सेटीतीरे तत्र तिरोहितौ । वृद्धा-श्वानौ ततस्तस्थुस्तत्राभिज्ञानतोऽमुतः ॥ १५० ॥ पप्रच्छुरग्रे गोपालान् पूज्यं किमपि भो ! किमु । जाल्यामबास्ति तेष्वेकः प्रोवाच श्रूयतां प्रभो! ।।१५१।। 30 ग्रामे महीणलाख्यस्य मुख्यपट्टकिलस्य गौः । कृष्णाऽऽगाय झरेत् क्षीरमन सर्वैरपि स्तनैः ॥ १५२ ॥ गृहे रिक्तव सा गच्छेद् दुह्यमानाऽतिकष्टतः । मनाग्मुश्चति दुग्धं न ज्ञायतेऽत्र न कारणम् ।। १५३ ॥ तत्र तैर्दर्शितं क्षीरमुपविश्यास्य सन्निधौ । श्रीमत्पार्थप्रभोः स्तोत्रं प्रोचे प्राकृत वस्तु कैः ॥ १५४ ॥
1N अमर्षणजना 12N प्रोचुरुच्छत्र। 3N प्रेयामि'14 N वितीयेऽहि। 6 N यंतु 1 6 N °हारिणी। 7 N यी वितुः। 80 सूरिवृद्धारुपांते। 90 °खरूपतस्तत्र । 10 N D °पालो यथाप्रतः । 11 N°नुमतो। 12 N यथा ।

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588