Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
१६४
प्रभावकचरिते
508
OT
श्रेष्ठी 'महाधरस्तत्र पुरुषार्थत्रयोन्नतः । मुक्त्वैकां स्वधने संख्यां यः सर्वत्र विचक्षणः ॥ ९२ ॥ तस्याभयकुमाराख्यो धनदेव्यङ्गभूरभूत् । पुत्रः सहस्रजिह्वोऽपि यद्गुणोक्तौ नहि प्रभुः॥ ९३ ॥ सपुत्रः सोऽन्यदा सूरिं प्रणन्तुं सुकृती ययौ । संसारासारतामूलः श्रुतो धर्मश्चतुर्विधः॥ ९४ ॥ अथाभयकुमारोऽसौ वैराग्येण तरङ्गितः। आपपृच्छे निजं तातं तपःश्रीसङ्गमोत्सुकः ॥ ९५॥ अनुमत्या ततस्तस्य गुरुभिः स च दीक्षितः । ग्रहणासेवनारूपशिक्षाद्वितयमग्रहीत् ।। ९६ ॥ स चावगाढसिद्धान्त'तत्त्वप्रेक्षानुमानतः । बभौ महाक्रियानिष्ठः श्रीसङ्घाम्भोजभास्करः ॥ ९७ ॥ श्रीवर्द्धमानसूरीणामादेशात् सूरितां ददौ । श्रीजिनेश्वरसूरिश्च ततस्तस्य गुणोदधेः ॥ ९८ ॥ श्रीमानभयदेवाख्यः सूरिः पूरितविष्टपः। यशोभिर्विहरन् प्राप पल्यपद्रपुरं शनैः ॥ ९९॥ आयुःप्रान्ते च संन्यासमवलम्ब्य दिवः पुरीम् । अलंचक्रुर्वर्द्धमानसूरयो भूरयः क्रमात् ॥ १० ॥ समये तत्र दुर्भिक्षोपद्रवैर्देशदौस्थ्यतः । सिद्धान्तबुटिमायासीदुच्छिन्ना वृत्तयोऽस्य च ॥ १०१॥ ईषत्स्थितं च यत्सूत्रं प्रेक्षासुनिपुणैरपि । दुर्बोधदेश्यशब्दार्थ खिलं जज्ञे ततश्च तत् ॥ १०२॥ निशीथेऽथ प्रभुं धर्मस्थानस्थं शासनामरी । नत्वा निस्तन्द्रमाह स्माभयदेवं मुनीश्वरम् ॥१०३॥ श्रीशीलाङ्कः पुरा कोट्याचार्यनाम्ना प्रसिद्धिभूः । वृत्तिमेकादशाङ्गयाः स विदधे धौतकल्मषः ॥१०४॥ अङ्गद्वयं विनाऽन्येषां कालादुच्छेदमाययुः। वृत्तयस्तत्र संघानुग्रहायाद्य कुरूद्यमम् ॥ १०५॥ सूरिः प्राह ततो मातः ! कोऽहमल्पमतिर्जडः । श्रीसुधर्मकृतग्रन्थदर्शनेऽप्यसमर्थधीः ॥ १०६ ॥ अज्ञत्वात् कचिदुत्सूत्रे विवृते कल्मषार्जनम् । प्राच्यैरनन्तसंसारभ्रमिभृद् दर्शितं महत् ॥ १०७॥ अनुल्लंघ्या च ते वाणी तदादिश करोमि किम् । इतिकर्तव्यतामूढो लेभे न किञ्चिदुत्तरम् ॥ १०८॥ देवी प्राह मनीषीश! सिद्धान्तार्थविचारणे । योग्यतां तव मत्वाऽहं कथयामि विचिन्तय ॥१०९॥ यत्र सन्दिह्यते चेतः प्रष्टव्योऽत्र मया सदा । श्रीमान् सीमन्धरस्वामी तत्र गत्वा धृतिं कुरु ॥ ११०॥ आरभस्व ततो ह्येतत् माऽत्र संशय्यतां त्वया । स्मृतमात्रा समायास्ये इहार्थे त्वत्पदोः शपे ॥ १११॥ . श्रुत्वेत्यङ्गीचकाराथ कार्य दुष्करमप्यदः । आचामाम्लानि चारब्ध ग्रन्थसंपूर्णतावधिः ॥ ११२॥ अक्वेशेनैव संपूर्णा नवाझ्या वृत्तयस्ततः । निरवाह्यत देव्या च प्रतिज्ञा या कृता पुरा ॥ ११३ ॥ महाश्रुतधरैः शोधितासु तासु चिरन्तनैः । ऊरीचक्रे तदा श्राद्धैः पुस्तकानां च लेखनम् ॥ ११४ ॥ ततः शासनदेवी च विजने तान् व्यजिज्ञपत् । प्रभो! मदीयद्रव्येण विधाप्या प्रथमा प्रतिः ॥ ११५ ॥ इत्युक्त्वा सा च समवसरणोपरि हैमनीम् । उत्तरीयां निजज्योतिःक्षतदृष्टिरुचिं दधौ ॥ ११६ ।। तिरोधत्त ततो देवी यतयो गोचरादथ । आगता ददृशुः सूर्यबिम्बवत् तद्विभूषणम् ॥ ११७॥ चित्रीयितास्ततश्चित्ते पप्रच्छुस्ते प्रभून मुदा । ते चाचख्युरुदन्तं तं श्राद्धानाह्वाययंस्तथा ॥ ११८ ॥ आयातानां ततस्तेषां गुरवः प्रैक्षयंश्च तत् । अजानन्तश्च तन्मूल्यं श्रावकाः पत्तनं ययुः ॥ ११९॥ अदर्शि तैश्च सा. तत्र स्थितरत्नपरीक्षिणाम् । अज्ञास्तेऽपि च तन्मूल्ये मनं विदधुरीदृशम् ॥ १२०॥ अत्र श्रीभीमभूपालपुरतो मुच्यतामियम् । तहत्तो निःक्रयो ग्राह्यो मूल्यं निर्णीयते तु 'न ।। १२१ ॥ समुदायेन ते सर्वे पुरो राज्ञस्तदद्भुतम् । मुमुचुः किल शक्रेण प्रणयात् प्राभृतं कृतम् ॥ १२२ ॥ तदुदन्ते च विज्ञप्ते तुष्टः प्रोवाच भूपतिः । तपस्विनां विना मूल्यं न गृह्णामि प्रतिग्रहम् ।। १२३ ॥ ते प्रोचुः श्रीमुखेनास्य यमादिशति निःक्रयम् । स एवास्तु प्रमाणं नस्ततः श्रीभीमभूपतिः।। १२४॥
___1N महीधर 1 2 B°सिद्धान्तः तलकावनुमानत:, D सिद्धान्ततत्त्वः प्रेक्षानु । 3 Nऽत्र। 4 N लभते । 5 N मन्ताहं । 6 D पुरा कृता । 7 N ननु ।

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588