Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
507
10
15
१९. अभयदेवसूरिचरितम् ।
१६३ चन्द्रशालां निजां चन्द्रज्योत्स्नानिर्मलमानसः । स तयोरार्पयत् तत्र तस्थतुः सपरिच्छदौ ।। ६०॥ द्विचत्वारिंशता भिक्षादोषमुक्तमलोलुपौ । नवकोटीविशुद्धं चायातं भैक्षमभुञ्जताम् ॥ ६१ ॥ मध्याहे याज्ञिकस्मार्त्तदीक्षितानग्निहोत्रिणः । आहूय दर्शितौ तत्र नियूंढौ तत्परीक्षया ।। ६२ ।। यावद् विद्याविनोदोऽयं विरिश्चेरिव पर्षदि । वर्तते तावदाजग्मुर्नियुक्ताश्चैत्यमानुषाः ॥ ६३ ॥ ऊचुश्च ते झटित्येव गम्यतां नगराद् बहिः । अस्मिन्न लभ्यते स्थातुं चैत्यबाह्यसिताम्बरैः ॥ ६४ ॥ पुरोधाः प्राह निर्णयमिदं भूपसभान्तरे । इति गत्वा निजेशानामाख्यातमिद (?) भाषितम् ॥ १५ ॥ इत्याख्याते च तैः सर्वैः समुदायेन भूपतिः। वीक्षितः प्रातरायासीत् तत्र सौवस्तिकोऽपि सः॥६६॥ व्याजहाराथ देवास्मद्गृहे जैनमुनी उभौ । स्वपक्षे स्थानमप्राप्नुवन्तौ सम्प्रापतुस्ततः ।। ६७ ॥ मया च गुणगृह्यत्वात् स्थापितावाश्रये निजे । भट्टपुत्रा अमीभिर्मे प्रहिताश्चैत्यपक्षिभिः ॥ ६८ ॥ अत्रादिशत मे क्षणं दण्डं चात्र यथार्हतम् । श्रुत्वेत्याह स्मितं कृत्वा भूपालः समदर्शनः ॥ ६९ ॥ 'मत्पुरे गुणिनः कस्माद् देशान्तरत आगताः । वसन्तः केन वार्यन्ते को दोषस्तत्र दृश्यते ॥ ७० ॥ अनुयुक्ताश्च ते चैवं प्राहुः शृणु महीपते ! । पुरा श्रीवनराजोऽभूचापोत्कटवरान्वयः ॥ ७१ ॥ स बाल्ये वर्द्धितः श्रीमद्देवचन्द्रेण सूरिणा । नागेन्द्रगच्छभूद्धारप्राग्वराहोपमास्पृशा ॥ ७२ ।। पंचाश्रयाभिधस्थानस्थितचैत्यनिवासिना । पुरं स च निवेश्येदमत्र राज्यं ददौ नवम् ।। ७३ ॥ वनराजविहारं च तत्रास्थापयत प्रभुः। कृतज्ञत्वादसौ तेषां गुरूणामहणं व्यधात् ॥ ७४॥ व्यवस्था तत्र चाकारि सङ्घन नृपसाक्षिकम् । सम्प्रदायविभेदेन लाघवं न यथा भवेत् ॥ ७५ ॥ चैत्यगच्छयतिव्रातसम्मतो वसतान्मुनिः । नगरे मुनिभिर्नात्र वस्तव्यं तदसम्मतैः ॥ ७६ ॥ राज्ञां व्यवस्था पूर्वेषां पाल्या' पाश्चात्यभूमिपैः । यदादिशसि तत्कार्य राजन्नेवंस्थिते सति ॥ ७७ ॥ राजा प्राह समाचारं प्राग्भूपानां वयं दृढम् । पालयामो गुणवतां पूजां तूल्लंघयेम 'न ॥ ७८ ॥ भवादृशां सदाचारनिष्ठानामाशिषा नृपाः । एधन्ते युष्मदीयं तद् राज्यं नानास्ति संशयः ॥ ७९ ॥ उपरोधेन नो यूयममीषां वसनं पुरे। अनुमन्यध्वमेवं च श्रुत्वा तेऽत्र तदा दधुः॥८॥ सौवस्तिकस्ततः प्राह स्वामिन्नेषामवस्थितौ । भूमिः काप्याश्रयस्यार्थे श्रीमुखेन प्रदीयताम् ॥ ८१ ॥ तदा समाययौ तत्र शैवदर्शनवासवः । ज्ञानदेवाभिधः कूरसमुद्रबिर(रु ?)दाई (हिं ?)तः ॥ ८२॥ अभ्युत्थाय समभ्यर्च्य निविष्टं निज आसने । राजा व्यजिज्ञपत् किश्चिद्य विज्ञप्यते प्रभो!॥ ८३ ॥ प्राप्ता जैनर्षयस्तेषामर्पयध्वमुपाश्रयम् । इत्याकर्ण्य तपस्वीन्द्रः प्राह प्रहसिताननः॥८४॥ गुणिनामर्चनां यूयं कुरुध्वे विधुतैनसाम् । सोऽस्माकमुपदेशानां फलपाकः श्रियां निधिः ॥ ८५ ॥ शिव एव जिनो 'बाह्यत्यागात् परपदस्थितः । दर्शनेषु विभेदो हि चिह्न मिथ्यामतेरिदम् ॥८६॥ निस्तुषव्रीहिहट्टानां मध्ये त्रिपुरुषाश्रिता । भूमिः पुरोधसा ग्राह्योपाश्रयाय यथारुचि ॥८७॥ विघ्नः स्वपरपक्षेभ्यो निषेध्यः सकलो मया । द्विजस्तच प्रतिश्रुत्य तदाश्रयमकारयत् ॥ ८८ ॥
ततः प्रभृति सञ्जज्ञे वसतीनां परंपरा ।
महद्भिः स्थापितं वृद्धिमश्नुते नात्र संशयः॥८९॥ ६३. श्रीबुद्धिसागरः सूरिश्चक्रे व्याकरणं नवम् । सहस्राष्टकमानं तत् श्री बुद्धि सा गरा भिधम् ॥ १०॥
अन्यदा विहरन्तश्च श्रीजिनेश्वरसूरयः । पुनर्धारापुरी प्रापुः सपुण्यप्राप्यदर्शनाः ॥ ९१ ॥
20
25
1NOमिह भाषितं। 2N लाघवं च यथाभवत् । 3D तदसंमितेः। 4N मान्या। 5 D न नः। 6A B करः । 7N बालत्या ।

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588