Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
१६६
प्रभावकचरिते
510
'जयतिहयणेत्यादि'वृत्तं द्वात्रिंशतं तदा । अवदन् स्तवनं तत्र नासाग्रन्यस्तदृष्टयः॥ १५५॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः । शनैरुन्निद्रतेजस्वि बिम्ब तत्प्रतिवस्तुकम् ॥ १५६ ।। प्रणतं सूरिभिः सङ्घसहितैरेतदुञ्जसा । गतो रोगः समग्रोऽपि कायोऽभूत् कनकप्रभः ॥ १५७ ॥ गन्धाम्भोभिः स संस्नप्य कर्पूरादिविले पनैः । विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥ १५८॥ चक्रे तस्योपरि च्छाया सच्छायाप्रतिसीरया । सत्रादवारितात् तत्र सङ्घो ग्राम्यानभोजयत् ।। १५९ ।। प्रासादार्थ ततश्चक्रः श्राद्धाद् द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः॥ १६०॥ श्रीमलवादिशिष्यश्च' श्राद्धरामेश्वराभिधः। महिषाख्य पुरावासः समाह्वायि धियां निधिः॥१६॥ अनुयुक्तः स 'संमान्य कान्तरविचक्षणः । अथ प्रासाद आरेभे सोऽचिरात् पर्यपूर्यत ॥ १६२ ।। कर्माध्यक्षस्य वृत्तौ यद्रम्म एको दिनं प्रति । विहितो घृतकर्षश्च भुक्तौ तण्डुलमानकम् ॥ १६३ ।। विहृत्य भोजनात् तेन तेन द्रव्येण कारिता । स्वा देवकुलिका चैये सा तत्राऽद्यापि दृश्यते ॥ १६४ ॥ श महर्ते बिम्बं च पूज्यास्तत्र न्यवेशयन् । तद्रात्रौ धरणाधीशस्तेषामेतदुपादिशत् ॥ १६५ ॥ स्तवनादमुतो गोप्यं मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां प्रत्यक्षीभूयते मया ॥ १६६॥ तदादेशादतोऽद्यापि त्रिंशद्वृत्तमिता स्तुतिः । सपुण्यैः पठ्यमानाऽत्र क्षुद्रोपद्रवनाशिनी ॥ १६७ ॥ ततःप्रभृत्यदस्तीर्थं मनोवाञ्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥ १६८॥ अद्यापि कलशो जन्मकल्याणकमहामहे । आद्यो धवलकश्राद्धः स च नपयति प्रभुम् ॥ १६९ ॥ बिम्बासनस्य पाश्चात्यभागेऽक्षरपरंपरा । ऐतिह्यात् श्रयते पूर्वकथितात् प्रथिता जने ॥१७॥ नमेस्तीर्थकृतस्तीर्थ वर्षे द्विकचतुष्टये (२२२२)। आषाढःश्रावको गौडोऽकारयत् प्रतिमात्रयम् ॥१७॥ श्रीमान जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः। चिरमायुः प्रपाल्यैतौ संन्यासाद् दिवमीयतुः ॥१७२॥ श्रीमानभयदेवोऽपि शासनस्य प्रभावना[म्] । पत्तने श्रीकर्णराज्ये धरणोपास्तिशोभितः ॥१७३॥ विधाय योगनीरोधधिकृतापरवासनः । परं लोकमलंचक्रे धर्मध्यानैकधीनिधिः ॥ १७४ ॥-युग्मम् ।
वृत्तान्तोऽभयदेवसूरिसुगुरोरीहक् सतामर्चितः ।
कल्याणैकनिकेतनं कलिकलाशैलाग्रवज्रप्रभः । भूयाद् दुर्धरदुर्घटोदिततमःप्रध्वंससूर्योदयः
श्रेयाश्रीनिलयो लयं दिशतु वो ब्रह्मण्यनन्तोदये ॥ १७५ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसमभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितो
वृत्तान्तोऽभयदेवसूरिसुगुरोः शृङ्गो ग्रहेन्दुप्रभः ॥ १७६ ॥ वरकरुणबन्धुजीवकवृतिलकनालीकरूपविजयश्च । श्रीप्रद्युम्नसुजाते सुमनश्चित्रं नवकुलश्रीः॥ १७७ ॥
॥ इति श्रीअभयदेवसूरिप्रबन्धः ॥ ॥ ग्रंथान १८२, अ०४। उभयं ४४५६ ॥
20
1N शिष्यस्य । 2N महिषाख्यः। 3 N समं मान्य । 4N भारोढं। 5N BA ऐतिमान् : A पूर्वकथितात् प्रथितान जने; N पूर्व प्रकथिता जने। 6 N शैलादि ।

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588